________________
SESOROLOGISTAS
पडिसाहरणहाए एत्थंतरा, सीयलिया तेयलेस्सा निस्सारिया, सा जंबूदीवं भगवओ सीयलिया तेयलेसा अभितरओ वेढेति, इतरा'तं परियंचति, सा तत्थेव सीयलियाए विज्झाविया, ताहे सो सामिस्स रिद्धिं पासित्ता भणति-से गयमेवं भगवं! से गयमेवं भयवं?, कोऽर्थः ?-न याणामि जहा तुभं सीसो, खमह, गोसालो पुच्छइ-सामी! किं एस जूआसेज्जातरो भणति?,सामिणा कहियं,ताहे भीओ पुच्छइ-किह संखित्तविउलतेयलेस्सो भवति, भगवं भणति-जेणं गोसाला! छठं छठेण अणिक्खित्तेणं तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिडियाए एगेण य वियडासणेण जावेइ जाव छम्मासा, से णं संखित्तविउलतेयलेस्सो भवति । अण्णया सामी कुम्मगामाओ सिद्धत्थपुरं पत्थिओ, पुणरवि तिलथंबगस्स अदूरसामंतेण वीतीवयइ, पुच्छइ सामि जहा-न निष्फण्णो, कहियं जहा निप्फण्णो,तं एवं वणस्सईणं पउट्ट परिहारो, [पउद्द-18 परिहारो नाम परावर्त्य परावर्त्य तस्मिन्नेव सरीरके उववजंतितं असद्दहमाणो गंतूण तिलसेंगलियं हत्थेण फोडित्ता तेतिले
प्रतिसंहरणार्थ अत्रान्तरे शीतला तेजोलेश्या निस्सारिता, सा जम्बूद्वीपं भगवतः शीतला तेजोलेश्याऽभ्यन्तरतो वेष्टयति, इतरा तां पर्यञ्चति, सा तत्रैव शीतळया विध्यापिता, तदा स स्वामिन ऋद्धिं दृष्ट्वा भणति-असौ गत एवं भगवन् ! असौ गत एवं भगवन् !, न जानामि यथा तव शिष्यः, क्षमस्ख, गोशालः पृच्छति-खामिन् ! किमेष यूकाशय्यातरो भणति ?, स्वामिना कथितं, तदा भीतः पृच्छति-कथं संक्षिप्तविपुलतेजोलेश्यो भवति?, भगवान् भणति-यो गोशाल! षष्ठषष्ठेन अनिक्षिप्तेन तपःकर्मणाऽऽतापयति, पारणके सनखया कुल्माषपिण्डिकया एकेन च प्रासुकजलचुलुकेन यापयति यावत्षण्मासाः, स संक्षिप्तविपुलतेजोलेश्यो | भवति । अन्यदा स्वामी कूर्मग्रामासिद्धार्थपुरं प्रस्थितः, पुनरपि तिलस्तम्बस्यादूरसामन्तेन व्यतिव्रजति, पृच्छति स्वामिनं यथा न निष्पन्नः, कथितं यथा निष्पन्नः, तदेवं वनस्पतिजीवानां परावर्त्य परिहारः,-शरीरके उत्पद्यन्ते, तदश्रद्दधानो गत्वा तिलशम्बो विदार्य हस्तेन तास्तिलान्
Jain Education International
For Personal & Private Use Only
Mod.jainelibrary.org