SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आवश्यक हाहारिभद्री | यवृत्ति ॥२१४॥ संखनामो चित्तो नारओ, तत्थ संखो नाम तिष्णो *ARRAPLASHARAX गणेमाणो भणति-एवं सबजीवावि पउद्दू परियति, णियइवादं धणियमवलंबेत्ता तं करेइ ज उवदिहं सामिणा जहा संखित्तविउलतेयलेस्सो भवति, ताहे सो सामिस्स पासाओ फिट्टो सावत्थीए कुंभकारसालाए ठिओ तेयनिसग्गं आयावेइ, छहिं मासेहिं जाओ, कूवतडे दासीओ विण्णासिओ, पच्छा छदिसाअरा आगया, तेहिं निमित्तउल्लोगो कहिओ, एवं सो * विभागः१ अजिणो जिणप्पलावी विहरइ, एसा से विभूती संजाया। वेसालीए पडिमं डिंभमुणिउत्ति तत्थ गणराया। पूएइ संखनामो चित्तो नावाए भगिणिसुओ॥ ४९४ ॥ __ भगवंपि वेसालिं नगरि पत्तो, तत्थ पडिमं ठिओ, डिंभेहिं मुणिउत्तिकाऊण खलयारिओ, तत्थ संखो नाम गणराया, सिद्धत्थस्स रण्णो मित्तो, सो तं पूएति।पच्छा वाणियग्गामं पहाविओ, तत्थंतरा गंडइया नदी, तं सामीणावाए उत्तिण्णो, ते णाविआ सामि भणंति-देहि मोलं, एवं वाहंति, तत्थ संखरणो भाइणिजो चित्तो नाम दूएक्काए गएलओ, णावाकडएण एइ, ताहे तेण मोइओ महिओ य।। गणयन् भणति-एवं सर्वे जीवा अपि परावर्त्य परिवर्तन्ते, नियतिवादं बाढमवलम्ब्य तत्करोति यदुपदिष्टं स्वामिना यथा संक्षिप्तविपुलतेजोलेश्यो भवति, तदा स स्वामिनः पार्धारिस्फटितः श्रावस्त्यां कुम्भकारशालायां स्थितस्तेजोनिसर्गमातापयति, पनिर्मासर्जातः, कूपतटे दास्यां विन्यासितः, पश्चात् षड् दिशाचरा आगतास्तैर्निमित्तावलोकः कथितः, एवं सोऽजिनो जिनप्रलापी बिहरति, एषा तस्य विभूतिः संजाता। (वेसाकीए पूर्व संखो गणराय पिउवयंसो उ। गंडहया तर रणं चित्तो नावाए भगिणिसुओ इति प्र०) भगवानपि वैशाली नगरी प्राप्तः, तत्र प्रतिमां स्थितः, डिम्भैः पिशाच इतिकृत्वा स्खलीकृतः, ॥२१४॥ तन्त्र पाको नाम गणराजः, सिद्धार्थस्य राज्ञो मित्रं, स तं पूजयति । पश्चाद्वाणिजग्राम प्रधावितः, तत्रान्तरा गण्डिका नदी, तां स्वामी नावोत्तीर्णः, ते नाविकाः स्वामिनं भणन्ति-देहि मूल्यं, एवं व्यथयन्ति, तत्र शङ्कराज्ञो भागिनेयः चित्रो नाम दूतकायें गतवानभूत, नावाकटकेनैति, तदा तेन मोचितः महितश्च । * तस्स घडो केहुएण माहओ भमो, सा रुसिआ अकोसइ, तमो मुका तेउलेसा, सा दड्डा, जाओ तस्स पचओ, जहा सिद्धा मे तेवखेसा इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy