SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ SACROADCHSROSCOM वाणियगामायावण आनंदो ओहि परीसह सहिंति । सावत्थीए वासं चित्ततवो साणुलहि बहिं ॥ ४९५॥ | तत्तो वाणियग्गामं गओ, तस्स बाहिं पडिमं ठिओ। तत्थ आणंदो नाम सावओ, छठें छठेण आयावेइ, तस्स ओहिनाणं समुप्पण्णं, जाव पेच्छइ तित्थंकर, वंदति भणति य-अहो सामिणा परीसहा अहियासेजंति, एच्चिरेण कालेण तुझं | केवलनाणं उप्पन्जिहिति पूएति य । ततो सामी सावधि गओ, तत्थ दसमं वासारत्तं, विचित्तं च तवोकम्मं ठाणादिहिं ।। ततो साणुलडियं नाम गामं गओ। |पडिमा भद्द महाभद्द सव्वओभद्द पढमिआ चउरो। अट्टयवीसाणंदे बहुलिय तह उज्झिए दिव्वा ॥ ४९६॥ | तत्थ भई पडिम ठाइ, केरिसा भद्दा ? पुषाहत्तो दिवसं अच्छइ, पच्छा रत्तिं दाहिणहुत्तो, अवरेण दिवसं, उत्तरेण रातिं, एवं छठभत्तेण निठिआ, पच्छा न चेव पारेइ, अपारिओ चेव महाभई पडिमं ठाइ, सा पुण पुवाए दिसाए अहोरत्तं, एवं चउसुवि दिसासु चत्तारि अहोरत्ताणि, एवं सा दसमेणं निहाइ, ताहे अपारिओ चेव सबओभई पडिमं ठाइ, सा पुण ततो वाणिज्यग्रामं गतः, तस्मात् बहिः प्रतिमा स्थितः । तत्रानन्दो नाम श्रावकः, पष्टषष्ठेनातापयति, तस्यावधिज्ञानं समुत्पन्नं, यावत्पश्यति तीर्थवर, वन्दते भणति च-अहो स्वामिना परीषहा अध्यास्यन्ते, इयच्चिरेण कालेन तब केवलज्ञानमुत्पत्स्यते पूजयति च । ततः स्वामी श्रावस्तीं गतः, तत्र दशमं वर्षारात्रं, विचित्रं च तपःकर्म स्थानादिभिः। ततः सानुलष्ठं नाम ग्रामं गतः । तत्र भद्प्रतिमां करोति, कीटशी भद्रा?, पूर्वमुखो दिवसं तिष्ठति, पश्चादात्री द|क्षिणमुखः, अपरेण दिवसमुत्तरेण रात्रौ, एवं षष्ठभक्तेन निष्ठिता, पश्चात् नैव पारयति, अपारित एव महाभद्रप्रतिमा करोति, सा पुनः पूर्वस्यां दिश्यहोरात्रमेवं| चतसृष्वपि दिक्षु चत्वार्यहोरात्राणि, एवं सा दशमेन निस्तिष्ठति, तदाऽपारित एव सर्वतोभद्रा प्रतिमा करोति, सा पुनः SISUSUSHUSHUSHAURI Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy