________________
GAN
SANGALORCANCEROSAROKAR
ताहे मा डज्झिहितित्ति तुरितं णिग्गओ, अभओ णिप्फिडति, सेणिएणं भणिअं-पलीवितं ?, सो भणति-आम, तुमं किंण | पविठ्ठो ?, भणति-अहं पवइस्सामि किं मे अग्गिणा, पच्छा जेण चिंति-मा छड्डिजिहितित्ति भणितं-ण डज्झत्ति। सेणियस्स चेल्लणाए पुर्वि अणणुओगो पुच्छिए अणुओगो, एवं विवरीए परूविए अणणुओगो जहाभावे परूविए अणुओगो ७ ॥ १३४ ॥ इत्थं तावदनुयोगः सप्रतिपक्षः प्रपञ्चेनोक्तः, नियोगोऽपि पूर्वप्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनायाहकडे १ पुत्थे २ चित्ते ३ सिरिघरिए ४ पुंड५ देसिए ६ चेव । भासगविभासए वा वत्तीकरणे अआहरणा ॥१३५॥ __ व्याख्या-तत्र 'काष्ठ' इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तद्रूपकारः खल्वाकारमात्रं करोति, कश्चित्स्थूलावयवनिष्पत्ति, कश्चित् पुनरशेषाङ्गोपाङ्गाद्यवयवनिष्पत्तिमिति, एवं काष्ठकल्पं सामायिकादिसूत्र, तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्ते-यथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधाऽर्थमभिधत्ते-यथा समभावः सामायिक, समानां वा आयः समायः स एव स्वार्थिकप्रत्ययविधानात्सामायिकमित्यादि, व्यक्तीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्त्यतिचारानतिचारफलादिभेदभिन्नमर्थ भाषते स व्यक्तिकर इति, स निश्चयतश्चतुर्दशपूर्वविदेव, इह च
तदा मा दाहीति त्वरितं निर्गतः, अभयो निस्सरति, श्रेणिकेन भणितं-प्रदीपितं !, स भणति-आम, त्वं किं न प्रविष्टः !, भणति-अहं प्रवजिप्यामि किं ममामिना ? पश्चादनेन चिन्तित-मा त्याक्षीदिति भणितं-न दग्धेति । श्रेणिकस्य चेल्लनायां पूर्वमननुयोगः पृष्टेऽनुयोगः, एवं विपरीते प्ररूपितेऽननुयोगः यथाभावे प्ररूपिते अनुयोगः ।
कश्चित् पुनरशेषाङ्गोपाङ्यकामति, विभाषकस्ता विकमित्यादि, व्यक्तीकरणयतश्चतुर्दशपूर्वविदेव,
GACANCIE
Jain Education International
For Personal & Private Use Only
Minainelibrary.org