________________
भवतामित्यर्थः, तथा दिव्यानि च आहतानि तुराणि तदा त्रिदशैरिति देवाश्च सन्निपतिताः, तदैव वसुधारा चैव वृष्टा, वसु द्रव्यमुच्यत इति गाथार्थः॥ ३२१ ॥ एवं सामान्येन पारणककालभाव्युक्तम् , इदानीं यत्र यथा च यच्च आदितीर्थकरस्य पारणकमासीत् तथाऽभिधित्सुराहगयउर सिजंसिक्खुरसदाण वसुहार पी गुरुपूआ। तक्खसिलायलगमणं बाहुबलिनिवेअणं चेव ॥३२२॥ ___ अस्या भावार्थः कथानकादवबोद्धव्यः। तच्चेदम्-कुरुजणपदे गयपुराणगरे बाहुबलिपुत्तो सोमप्पभो, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पञ्चयं सामवण्णं पासति, ततो तेण अमयकलसेण अभिसित्तो अब्भहि सोभितुमाढत्तो, नगरसेट्ठी सुबुद्धिनामो, सो सूरस्स रस्सीसहस्सं ठाणाओ चलियं पासति, नवरं सिजसेण हक्खुत्तं, सो य अहि| अयरं तेयसंपुण्णो जाओ, राइणा सुमिणे एक्को पुरिसो महप्पमाणो महया रिउबलेण सह जुझंतो दिहो, सिजसेण साहाजं दिणं, ततो णेण तं बलं भग्गति, ततो अत्थाणीए एगओ मिलिया, सुमिणे साहति, न पुण जाणंति-किं भविस्सइत्ति, नवरं राया भणइ-कुमारस्स महंतो कोऽवि लाभो भविस्सइत्ति भणिऊण उठिओ अत्थाणीओ,सिजंसोऽवि गओ
कुरुजनपदे गजपुरनगरे बाहुबलिपुत्रः सोमप्रभः, तस्य पुत्रः श्रेयांसो युवराजः, स स्वप्ने मन्दरं पर्वतं श्यामवर्णमपश्यत् , ततस्तेन अमृतकलशेनाभि| षिक्तः अभ्यधिकं शोभितुमारब्धः, नगरश्रेष्ठी सुबुद्धिनामा, स सूर्यस्य रश्मिसहस्र स्थानात् चलितं अपश्यत्, नवरं श्रेयांसेन अभिक्षिप्तं, स चाधिकतरं तेजःसंपूर्णो जातः, राज्ञा स्वमे एकः पुरुषो महाप्रमाणो महता रिपुबलेन सह युध्यमानो दृष्टः, श्रेयांसेन साहाय्यं दत्तं, ततोऽनेन तद्बलं भन्ममिति, तत आस्थानिकायां एकतो | मिलिताः, स्वमान् साधयन्ति, न पुनर्जानन्ति-कि भविष्यतीति, नवरं राजा भणति-कुमारस्य महान् कोऽपि लाभो भविष्यतीति भणित्वा उस्थित आस्थानिकातः, श्रेयांसोऽपि गतो * पेढ०. + दूल.. 1.पुरे. थाणाओ. 'साहियं.
dain Education International
For Personal & Private Use Only
www.jainelibrary.org