SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः ॥१४५॥ ***60525SSSSSS नियंगभवणं, तत्थ य ओलोयणडिओ पेच्छति सामि पविसमाणं, सो चिंतेइ-कहिं मया एरिसं नेवत्थं दिठ्ठपुर्व ? जारिस पपितामहस्सत्ति, जाती संभरिता-सो पुवभवे भगवओ सारही आसि, तत्थ तेण वइरसेणतित्थगरो तित्थयरलिंगेण दिहोत्ति, वइरणाभे य पवयंते सोऽवि अणुपवइओ, तेण तत्थ सुयं जहा-एस वइरणाभो भरहे पढमतित्थयरो भविस्सइत्ति, तं एसो सो भगवंति। तस्स य मणुस्सो खोयरसघडएण सह अतीओ, तं गहाय भगवंतमुवडिओ, कप्पइत्ति सामिणा पाणी पसारिओ, सबो निसिहो पाणीसु, अच्छिद्दपाणी भगवं, उपरि सिहा वड्डइ, न य छड्डिज्जइ, भगवओ एस लद्धी, भगवया सो पारिओ, तत्थ दिवाणि पाउन्भूयाणि, तंजहा-वसुहारा वुट्ठा १ चेलुक्खेवो कओ २ आयाओ देवदुंदुहीओ ३ गंधोदककुसुमवरिसं मुकं ४ आगासे य अहोदाणं घुटंति ५।तओ तं देवसंनिवारंपासिऊण लोगो सेजंसघरमुवगओ, ते तावसा अन्ने य रायाणो, ताहे सेजंसोते पण्णवेइ-एवं भिक्खा दिज्जइ, एएसिंच दिण्णे सोग्गती गम्मइ, ततो ते सवेऽवि निजकभवनं, तत्र चावलोकनस्थितः पश्यति स्वामिनं प्रविशन्तं, स चिन्तयति-कमया ईदशं नेपथ्यं दृष्टपूर्व यादशं प्रपितामहस्पेति, जातिः स्मृता, -स पूर्वभवे भगवतः सारथिरासीत्, तत्र तेन बज्रसेनतीर्थकरस्तीर्थकरलिङ्गेन दृष्ट इति, वज्रनाभे च प्रव्रजति सोऽप्यनुप्रबजितः, तेन तन्त्र श्रुतं यथा-एष वज्रनाभो भरते प्रथमतीर्थकरः भविष्यतीति, तदेष स भगवानिति । तस्य च मनुष्य इक्षुरसघटेन सहागतः,तं गृहीत्वा भगवन्तमुपस्थितः, कल्पत इति स्वामिनार पाणी प्रसारितो, सर्वो निसृष्टः पाण्योः, भच्छिद्रपाणिर्भगवान् , उपरि शिखा वर्धते, न चाधः पतति, भगवत एषा लब्धिः, भगवता स पारितः, तत्र दिव्यानि प्रादुर्भूतानि-तद्यथा-वसुधारा दृष्टा १ चेलोरक्षेपः कृतः २ आहता देवदुन्दुभयः३ गन्धोदककुसुमवर्षा मुक्ता ४ आकाशे चाहोदानं घुष्टमिति ५ । ततस्तं देवसंनिपातं दृष्ट्वा लोकः श्रेयांसगृहमुपागता, ते तापसा अन्ये च राजानः, तदा श्रेयांसस्तान प्रज्ञापयति-एवं भिक्षा दीयते, एतेभ्यश्च दत्ते सुगतिर्गम्यते, ततस्ते सर्वेऽपि ॥१४॥ Bain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy