________________
एएसु पढमभिक्खा लद्धाओ जिणवरेहि सव्वेहिं । दिण्णाउ जेहि पढम तेसिं नामाणि वोच्छामि ॥ ३२६ ॥ सिजंस १ बंभदत्ते २ सुरेंददत्ते ३ य इंददत्ते ४ अ । पउमे ५ अ सोमदेवे ६ महिंद ७ तह सोमदत्ते ८ अ ॥ ३२७ ॥ पुस्से ९ पुणब्वसू १० पुणनंद ११ सुनंदे १२ जए १३ अ विजए १४ य । तत्तो अ धम्मसीहे १५ सुमित्त १६ तह वग्घसीहे १७ अ॥ ३२८ ॥ अपराजिअ १८ विस्ससेणे १९ वीसइमे होइ बंभदत्ते २० अ।
दिपणे २१ वरदिपणे २२ पुण धपणे २३ बहुले २४ अ बोहव्वे ॥ ३२९॥ एए कयंजलिउडा भत्तीबहमाणसुक्कलेसागा। तकालपहट्ठमणा पडिलाभेसुं जिणवरिंदे ॥ ३३०॥
सव्वहिपि जिणेहिं जहिअं लद्धाओ पढमभिक्खाओ। तहिअं वसुहाराओ वुढाओ पुप्फवुट्ठीओ ॥ ३३१॥ है अहत्तेरसकोडी उक्कोसा तत्थ होइ वसुहारा । अडत्तेरस लक्खा जहण्णिआ होइ वसुहारा ॥ ३३२॥
सम्वसिपि जिणाणं जेहिं दिण्णाउ पढमभिक्खाओ। ते पयणुपिज्जदोसा दिव्ववरपरक्कमा जाया॥३३३॥ केई तेणेव भवेण निव्वुआ सव्वकम्मउम्मुक्का । अन्ने तइअभवेणं सिज्झिस्संति जिणसगासे ॥३३४ ॥
अक्षरगमनिका तु क्रियाऽध्याहारतः कार्या, यथा-जपुरं नगरमासीत् , श्रेयांसस्तत्र राजा, तेनेक्षुरसदानं भगवन्तम
dan Education International
For Personal & Private Use Only
www.jainelibrary.org