________________
आवश्यकता च तिण्हवि सुमिणाण एतदेव फलं-जं भगवओ भिक्खा दिण्णत्ति । ततो जणवओ एवं सोऊण सेजसं अभिणंदिऊण :
हारिभद्री सहाणाणि गतो, सेजंसोऽवि भगवं जत्थ ठिओ पडिलाभिओ ताणि पयाणि मा पाएहिं अक्कमिहामित्ति भत्तीए तत्थ •यवृत्तिः ॥१४६॥ रयणामयं पेढं करेइ, तिसंझं च अच्चिणइ, विसेसेण य पवदेसकाले अच्चिणेऊण भुंजइ, लोगो पुच्छइ-किमयंति, सेजंसो विभागः१
भणति-आदिगरमंडलगंति, ततो लोगेणवि जत्थ जत्थ भगवं ठितो तत्थ तत्थ पेढं कयं, तं च कालेण आइच्चपेढं संजायंति गाथार्थः ॥ एवं भगवतः खल्वादिकरस्य पारणकविधिरुक्तः, साम्प्रतं प्रसङ्गतः शेषतीर्थकराणामजितादीनां येषु स्थानेषु प्रथमपारणकान्यासन् यैश्च कारितानि तद्गतिश्चेत्यादि प्रतिपाद्यते, तत्र विवक्षितार्थप्रतिपादिकाः खल्वेता गाथा इति ।
हत्थिणउरं १ अओज्झा २ सावत्थी ३ तहय चेव साकेअं४। विजयपुर ५ बंभथलयं ६ पाडलिसंड ७ पउमसंडं ८॥ ३२३ ॥ सेयपुरं ९रिद्वपुरं १० सिद्धत्थपुरं ११ महापुरं १२ चेव । धण्णकड १३ वद्धमाणं १४ सोमणसं १५ मंदिरं १६ चेव ॥ ३२४ ॥ चक्कपुरं १७ रायपुरं १८ मिहिला १९ रायगिहमेव २० बोहव्वं । वीरपुरं २१ बारवई २२ कोअगडं २३ कोल्लयग्गामो २४ ॥ ३२५ ॥
॥१४६॥ १च त्रयाणामपि स्वमानामेतदेव फलं-यत् भगवते भिक्षा दत्तेति । ततो जनपद एवं श्रुत्वा श्रेयांसमभिनन्य स्वस्थानं गतः, श्रेयांसोऽपि भगवान् | यत्र स्थितः प्रतिलम्भितः तानि चरणानि मा पदिराक्रमिपमिति भक्त्या तत्र रत्नमयं पीठं करोति, त्रिसम्ध्यं चार्चयति, विशेषेण च पर्वदेशकालेऽर्चयित्वा भुक्त, लोकः । पृच्छति-किमेतदिति, श्रेयांसो भणति-आदिकरमण्डलमिति, ततो लोकेनापि यत्र यन्त्र भगवान् स्थितः तत्र तत्र पीठं कृतं, तत्र कालेनादित्यपीठं संजातमिति.
dan Education International
For Personal & Private Use Only
www.jainelibrary.org