SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥१४३॥ चीरधारिणः खल्वाश्रमिणः संवृत्ता इति, आह चै 'वनमध्ये तापसा जाताः' इति गाथार्थः ॥ तयोश्च कच्छमहाकच्छयो हारिभद्रीसतौ नमिविनमिनौ पित्रनुरागात् ताभ्यामेव सह विहृतवन्तौ, तौ च वनाश्रयणकाले ताभ्यामुक्तौ-दारुणः खल्विदा- यवत्तिः नीमस्माभिर्वनवासविधिरङ्गीकृतः तद्याथ यूयं स्वगृहाणीति, अथवा भगवन्तमेव उपसर्पथः, स वोऽनुकम्पयाऽभिलषित-18| विभागः१ फलदो भविष्यति, तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषु उदकमानीय सर्वतः प्रवर्षणं कृत्वा आजानूच्छ्यमानं सुगन्धिकुसुमप्रकरं च अवनतोत्तमाङ्गक्षितिनिहितजानुकरतलौ प्रतिदिनमुभयसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य पुनस्तदुभयपाधै खड्गव्यग्रहस्तौ तस्थतुः॥ तथा चाह नियुक्तिकारः नमिविनमीणं जायण नागिंदो विजदाण वेअढे । उत्तरदाहिणसेढी सहीपण्णासनगराइं ॥३१७॥ __ अक्षरगर्मनिका नमिविनमिनोर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन विद्यादानमनुष्ठितं, वैताब्ये पर्वते उत्तरदक्षिणश्रेण्योः यथायोगं षष्टिपञ्चाशन्नगराणि निविष्टानीति गाथाक्षरार्थः ॥ ३१७ ॥ भावार्थः कथानकादवसेयः, तच्चेदम्अन्नया धरणो नागराया भगवंतं वंदओ आगओ, इमेहि य विण्णविअं, तओ सो ते तहा जायमाणे भणति-भगवं चत्तसंगो, ण एयस्स अत्थि किंचि दायचं, मा एयं जाएह, अहं तुभं भगवओ भत्तीए देमि, सामिस्स सेवा अफला मा ॥१४३॥ भन्यदा धरणो नागराजः भगवन्तं वन्दितुमागतः, आभ्यां विज्ञप्तं च, ततः स तौ तथा याचमानी भणति-भगवान् त्यक्तसङ्गः, नैतस्य विद्यते किञ्चिदातव्यं, मैनं याचिष्ट, अहं वां भगवतो भक्त्या ददामि, स्वामिनः सेवाऽफला मा. * नेदम् प्र०. +चा. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy