________________
भवउत्तिकाउं पढियसिद्धाणं गंधबपन्नगाणं अडयालीसं विज्जा सहस्साई गिण्हह, ताण इमाओ महाविज्जाओ चत्तारि, तंजहा - गोरी गंधारी रोहिणी पण्णत्तित्ति, तं गच्छह तुब्भे विज्जाहररिद्धीए सयणं जणवयं च उवलोभेऊण दाहिणिल्लाए उत्तरिल्लाए य विज्जाहरसेढीए रहनेउर चक्कवालपामोक्खे गगणवल्लभपामोक्खे य पण्णासं सट्ठि च विज्जाहरणगरे णिवेसिऊण विहरह । तओ ते लद्धप्पसाया कामियं पुष्फयविमाणं विउधिऊण भगवंतं तित्थयरं नागरायं च वंदिऊर्णं पुप्फयविमाणारूढा कच्छमहाकच्छाणं भगवप्पसायं उवदंसेमाणा विणीयनगरिमुवंगम्म भरहस्स रण्णो तमत्थं निवेदित्ता सयणं परियणं गहाय वेडे पचए णमी दाहिणिल्लाए विज्जाहरसेढीए विणमी उत्तरिल्लाए पण्णासं सट्ठि च विज्जाहरनगराइ निवेसिऊण विहरति । अत्रान्तरे
भगवं अदीणमणसो संवच्छरमणसिओ विहरमाणो । कण्णाहि निमंतिज्जइ वत्थाभरणासणेहिं च ॥ ३१८ ॥ व्याख्या– भगः खल्वैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् असावपि अदीनं मनो यस्यासौ अदीनमनाः- निष्प्रक
१ भूदितिकृत्वा पठितसिद्धानां गन्धर्वप्रज्ञकानां अष्टचत्वारिंशत् विद्यासहस्राणि गृहीतं, तासामिमा महाविद्याश्चतस्रः, तद्यथा-गौरी गान्धारी रोहिणी प्रज्ञसिरिति, तद् गच्छतं युवां विद्याधरर्थ्या स्वजनं जनपदं चोपप्रलोभ्य दक्षिणस्यामुत्तरस्यां च विद्याधरश्रेण्यां रथनूपुरचक्रवालप्रमुखाणि गगनवल्लभप्रमुखाणि च पञ्चाशतं पष्टिं च विद्याधरनगराणि निवेश्य विहरतं । ततस्तौ लब्धप्रसादौ कामितं पुष्पकविमानं विकुर्व्य भगवन्तं तीर्थंकरं नागराजं च वन्दित्वा पुष्पकविमानारूढौ कच्छमहाकच्छाभ्यां भगवत्प्रसादं उपदर्शयन्तौ विनीतानगरी मुपागम्य भरताय राज्ञे तमर्थ निवेद्य स्वजनं परिजनं गृहीत्वा वैताढ्ये पर्वते नमिदक्षिणात्यायां विद्याधरश्रेण्यां विनमिरौत्तरायां पञ्चाशतं षष्टिं च विद्याधरनगराणि निवेश्य विहरतः * दोवि + ०मतिगम्म.
Jain Education International
For Personal & Private Use Only
•www.jainelibrary.org