________________
गमनिका-ऋषभो वृषभसमगतिगृहीत्वा अभिग्रह 'परमघोरं' परमा-परमसुखहेतुभूतत्वात् घोर:-प्राकृतपुरुषैः कर्नु|| मशक्यत्वात् तं, 'व्युत्सृष्टत्यक्तदेहो विहरति ग्रामानुग्रामं तु' व्युत्सृष्टो-निष्प्रतिकर्मशरीरतया, तथा चोक्तम्-'अच्छिपि |नो पमजिज्जा, णोऽवि य कंडुविया मुणी गाय' त्यक्तः खलु दिव्याधुपसर्गसहिष्णुतया, शेषं सुगममिति गाथार्थः ॥ ३१६ ॥ स एवं भगवांस्तैरात्मीयैः परिवृतो विजहार, न च तदाऽद्यापि भिक्षादानं प्रवर्त्तते, लोकस्य परिपूर्णत्वादर्थ्यभावाच्च, तथा चाह मूलभाष्यकारः
णवि ताव जणो जाणइ का भिक्खा ? केरिसा व भिक्खयरा।
ते भिक्खमलभमाणा वणमझे तावसा जाया ॥ ३१ ॥ (मू० भा०) गमनिका-नापि तावजनो जानाति-का भिक्षा ? कीदृशा वा भिक्षाचरा इति, अतस्ते भगवत्परिकरभूता भिक्षामलभमानाः क्षुत्परीषहार्ता भगवतो मौनव्रतावस्थितादू उपदेशमलभमानाः कच्छमहाकच्छावेवोक्तवन्तः-अस्माकमनाथानां भवन्तौ नेताराविति, अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं ?, तावाहतुः-वयमपि न विद्मः, यदि भगवान् अनागतमेव पृष्टो भवेत्-किमस्माभिः कर्त्तव्यं ? किं वा नेति, ततः शोभनं भवेत् , इदानीं तु एतावद्युज्यतेभरतलज्जया गृहगमनमयुक्तमाहारमन्तरेण चासितुं न शक्यत इत्यतो वनवासो नःश्रेयान्, तत्रोपवासरताः परिशटितपरिणतपत्राद्युपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इति संप्रधार्य सर्वसंमतेनैव गङ्गानदीदक्षिणकूले रम्यवनेषु वल्कल
अक्ष्यपि नो प्रमार्जयेत् नापि च कण्डूयेत् मुनिर्मात्रम्.
dan Education International
For Personal & Private Use Only
www.iainelibrary.org