________________
हारिभद्री
यवृत्तिः | विभागः१
आवश्यक- दसहि सहस्सेहि उसभो सेसा उसहस्सपरिवुडा सिद्धा।कालाइ जं न भणिअं पढमणुओगाउतं अं॥३१॥
इच्चेवमाइ सव्वं जिणाण पढमाणुओगओ अंगठाणासुण्णत्थं पुण भणि २१ पगयं अओ वुच्छं ॥३१२॥ ॥१४॥
उसभजिणसमुट्ठाणं उठाणं जं तओ मरीइस्स । सामाइअस्स एसो जं पुवं निग्गमोऽहिगओ ॥ ३१३॥
एता अप्यष्टौ निगदसिद्धा एव । दचित्तबहुलठ्ठमीए चउहि सहस्सेहि सो उ अवरण्हे । सीआ सुदंसणाए सिद्धत्थवर्णमि छठेणं ॥ ३१४ ॥ WI गमनिका-चैत्रबहुलाष्टम्यां चतुर्भिः सहस्रः समन्वितः सन् अपराहे शिबिकायां सुदर्शनायां व्यवस्थितः सिद्धार्थवने
षष्ठेन भक्तेन निष्क्रान्त इति वाक्यशेषः, अलङ्करणकं परित्यज्य चतुर्मुष्टिकं च लोचं कृत्वेति ॥३१४ ॥ आह-चतुर्भिः सहस्रैः समन्वित इत्युक्तं, तत्र तेषां दीक्षां किं भगवान् प्रयच्छति उत नेति, नेत्याह|चउरो साहस्सीओ लोअंकाऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हेऽवि काहामो ॥ ३१५ ॥ । गमनिका-प्राकृतशैल्या चत्वारि सहस्राणि लोचं पञ्चमुष्टिकं कृत्वा आत्मना चैव इत्थं प्रतिज्ञां कृतवन्तः-'यत्' |क्रियाऽनुष्ठानं 'एप' भगवान् 'यथा' येन प्रकारेण करिष्यति तत्तथा 'अम्हेऽवि काहामोत्ति' वयमपि करिष्याम इति | गाथार्थः॥ ३१५॥ भगवानपि भुवनगुरुत्वात्स्वयमेव सामायिक प्रतिपद्य विजहार । तथा चाह
उसभो वरवसभगई चित्तूणमभिग्गहं परमघोरं । वोसहचत्तदेहो विहरइ गामाणुगामं तु ॥ ३१६ ॥
॥१४॥
* वसभसमगइ.
Jain Education International
For Personal & Private Use Only
hiainelibrary.org