________________
महिमं करेइ । ततो भगवं सालिसीसयं नाम गामो तहिं गतो, तत्थुजाणे पडिमं ठिओ माहमासो य वट्टइ, तत्थ कडपूयणा नाम वाणमंतरी सामि दट्ठण तेयं असहमाणी पच्छा तावसीरूवं विउबित्ता वक्कलनियत्था जडाभारेण य सवं सरीरं पाणिएण ओलेत्ता देहमि उवरिं सामिस्स ठाउं धुणति वातं च विउवइ, जइ अन्नो होन्तो तो फुट्टो होन्तो, तं तिवं वेअणं अहियासिंतस्स भगवओ ओही विअसिउब लोगं पासिउमारद्धो, सेसं कालं गब्भाओ आढवेत्ता जाव सालिसीसं २ |ताव एकारस अंगा सुरलोयप्पमाणमेत्तो य ओही, जावतियं देवलोएसु पेच्छिताइओ । साऽवि वंतरी पराजिआ,8|| पच्छा सा उवसंता पूअं करेइपुणरवि भद्दिअनगरे तवं विचित्तं च छहवासंमि । मगहाए निरुवसग्गं मुणि उउबद्धमि विहरित्था ॥४८७॥ । ततो भगवं भदियं नाम नगरिंगतो,तत्थ छलुवासं उवागओ, तत्थ वरिसारत्ते गोसालेण समं समागमो, छठे मासे गोसालो
NCREARRAN
| महिमानं करोति । ततो भगवान् शालिशीर्षों नाम ग्रामः तत्र गतः, तत्रोद्याने प्रतिमां स्थितो माघमासश्च वर्त्तते, तत्र कटपूतना नाम व्यन्तरी
स्वामिनं दृष्ट्वा तेजोऽसहमाना पश्चात्तापसीरूपं विकुऱ्या वल्कलवस्त्रा जटाभारेण च सर्व शरीरं पानीयेनाईयित्वा देहस्य उपरि स्वामिनः स्थित्वा धनाति वातं चx | विकुर्वति, यद्यन्योऽभविष्यत्तदा स्फुटितोऽभविष्यत् , ता तीव्र वेदनामध्यासयतो भगवतोऽवधिर्विकशित इव लोकं द्रष्टुमारब्धः, शेषे काले गर्भादारभ्य यावच्छालिशीर्ष तावदेकादशाङ्गानि सुरलोकप्रमाणमात्रश्चावधिः, यावत् देवलोकेऽदर्शत् । साऽपि व्यन्तरी पराजिता पश्चात्सोपशान्ता पूजां करोति । (पुनरपि भद्रिकानगर्या तपो विचित्रं च षष्ठवर्षायाम् । मगधेषु निरुपसर्ग मुनिः ऋतुबद्धे व्यहार्षीत् ॥ ४८७ ॥) ततो भगवान् भद्रिका नाम नगरी गतः, तत्र षष्ठी वर्षामुपागतः । तत्र वर्षाराने गोशालेन समं समागमः, षष्ठे मासे गोशालो
dain Education International
For Personal & Private Use Only
www.jainelibrary.org