________________
हारिभद्री| यवृत्तिः विभागः१
आवश्यक
आगओ पंचहिवि सएहिं वाहिओ माउलत्तिकाऊणं, पच्छा चिंतेइ-वरं सामिणा समं, अविय-कोइ मोएइ सामि,
तस्स निस्साए मोयणं भवइ, ताहे सामि मग्गिउमारद्धो । सामीविवेसालिंगओ, तत्थ कम्मकरसालाए अणुण्णवेत्ता पडिमं ॥२०८॥
ठिओ, सा साहारणा, जे साहीणा तत्थ ते अणुण्णविआ । अण्णदा तत्थेगो कम्मकरो छम्मासपडिलग्गओ आढत्तो सोह-|
णतिहिकरणे, आउहाणि गहाय आगओ, सामि च पासइ, अमंगलंति सामि आहणामित्ति पहाविओ घणं उग्गिरिऊणं, इसक्केण य ओही पउत्तो, जाव पेच्छइ, तहेव निमिसंतरेण आगओ, तस्सेव उवरि सो घणो साहिओ, तह चेव मओ,
सक्कोऽवि वंदित्ता गओगामाग बिहेलग जक्ख तावसी उवसमावसाण थुई । छट्टेण सालिसीसे विसुज्झमाणस्स लोगोही ॥४८६॥
ततो सामी गामायं नाम सण्णिवेसं गओ, तत्थुजाणे बिहेलए बिभेलयजक्खो नाम, सो भगवओ पडिमं ठियस्स
SOAMROSCAR
SSX4AISES
२०८॥
आगतः पञ्चभिरपि शतैर्वाहितः मातुल इतिकृत्वा, पश्चाच्चिन्तयति-वरं स्वामिना समं, अपिच-कोऽपि मोचयति स्वामिनं, तस्य निश्रया मोचनं | भवति, तदा स्वामिनं मार्गयितुमारब्धः। स्वाम्यपि विशालां गतः, तत्र कर्मकरशालायां अनुज्ञाप्य प्रतिमा स्थितः, सा साधारणा, ये स्वाधीनास्तत्र तेऽनुज्ञापिताः। अन्यदा तत्रैकः कर्मकरः षण्मासान् प्रतिलग्नः ( भन्नः) आरब्धः शोभनतिथिकरणे, आयुधानि गृहीत्वाऽऽगतः, स्वामिनं पश्यति च, अमङ्गलमिति स्वामिन- माहन्मीति प्रधावितो धनमुद्गीर्य, शक्रेण चावधिः प्रयुक्तः, यावत्पश्यति, तथैव निमेषान्तरेणागतः, तस्यैवोपरि स धनः साधितः, तथैव मृतः, शक्रोऽपि वन्दित्वा गतः। (ग्रामाकः बिभेलकः यक्षः तापसी उपशमावसाने स्तुतिः । षष्ठेन शालिशीर्षे विशुध्यमानस्य लोकावधिः॥ ४८६॥ ततः स्वामी ग्रामाकं नाम सन्निवेशं गतः, तत्रोद्याने बिमेलके विभेलक यक्षो नाम, स भगवतः प्रतिमां स्थितस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org