________________
पंगब्भा य दोणि पासंतेवासिणीओ परिवाइयाओ लोयस्स मूले सोऊण- तित्थकरो पवइओ, वच्चामो ता पलोएमो, को जाणति ? होज्जा, ताहे ताहिं मोइओ-दुरप्पा ! ण याणह चरमतित्थकरं सिद्धत्थरायपुत्तं, अज्ज भे सक्को उवालभहिइ, ताहे मुक्को खामिओ य । 'पत्तेयं' ति पिहिपीहीभूता सामी गोसालो य, कहं पुण ?, तेसिं वच्चंताणं दो पंथा, ताहे गोसालो भणति - अहं तुब्भेहिं समं न वच्चामि, तुम्भे ममं हम्ममाणं न वारेह, अविय-तुम्भेहिं समं बह्नवसग्गं, अण्णं च - अहं चेव पढमं हम्मामि, तओ एकलओ विहरामि, सिद्धत्थो भणति - तुमं जाणसि । ताहे सामी वेसालीमुहो पयाओ, इमो य भगवओ फिडिओ अण्णओ पट्ठिओ, अंतरा य छिण्णद्धाणं, तत्थ चोरो रुक्खविलग्गो ओलोएति, तेण दिट्ठो, भणति-एको नग्गओ समणओ एइ, ते य भांति - एसो न य बीहेइ नत्थि हरियवंति, अज्ज से नत्थि फेडओ, जं अम्हे परिभवति — तेणेहि पहे गहिओ गोसालो माउलोत्ति वाहणया । भगवं वेसालीए कम्मार घणेण देविंदो ॥ ४८५ ॥
१ प्रगल्भा च द्वे पार्श्वान्तेवासिन्यौ परिव्राजिके लोकस्य पार्श्वे श्रुत्वा तीर्थकरः प्रव्रजितः, व्रजावस्तावत् प्रलोकयावः, को जानाति ? भवेत् (सः), तदा ताभ्यां मोचितः - दुरात्मन् ! न जानीषे ( दुरात्मानः ! न जानीध्वं ) चरमतीर्थकर सिद्धार्थराजपुत्रं, अद्य भवद्भयः शक्र उपालप्स्यति, तदा मुक्तः क्षमितश्च । 'प्रत्येक' मिति पृथक् पृथग्भूतौ स्वामी गोशालश्च कथं पुनः १, तयोर्व्रजतोः द्वौ पन्थानौ, तदा गोशालो भणति अहं भवद्भिः समं न व्रजामि, यूयं मां हन्यमानं न वारयत, अपिच भवद्भिः समं बहूपसर्ग, अन्यच्च अहमेव प्रथमं हन्ये, तत एकाकी विहरामि, सिद्धार्थों भणति - स्वं जानीषे । तदा स्वामी विशालामुखः प्रस्थितः ( प्रयातः ), अयं च भगवतः स्फिटितोऽन्यतः प्रस्थितः, अन्तरा च छिन्नाध्वा, तत्र चौरो वृक्षविलग्नोऽवलोकयति, तेन दृष्टो, भणति -एको नग्नः श्रमणक एति, ते च भणन्ति-एष नैव बिभेति नास्ति हर्त्तव्यमिति, अद्य तस्य नास्ति स्फेटकः, यदस्मान् परिभवति । (स्तेनैः पथि गृहीतो गोशालो मातुल इतिकृत्वा वाहनम् । भगवान् विशालायां कर्मकारः घनेन देवेन्द्रः ॥ ४८५ ॥ )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org