________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥२०७॥
उक्किलंतो गच्छइ । ततो भगवं जंबुसंडं नाम गाम गओ, तत्थवि अच्छारियाभत्तं तहेव नवरं तत्थ खीरकूरे, तेहिवि तहेव धरिसिओ जिमिओ अतंबाए नंदिसेणोपडिमा आरक्खि वहण भय डहणं । कूविय चारिय मोक्खे विजय पगब्भा य पत्ते॥४८४॥ | ततो भगवं तंबायं णाम गामं एइ, तत्थ नंदिसेणा नाम थेरा बहुस्सुआ बहुपरिवारा पासावच्चिजा, तेऽवि जिणकप्पस्स परिकम्मं करेंति, इमोऽवि बाहिं पडिमं ठिओ, गोसालो अतिगओ, तहेव पुच्छइ, खिंसति य, ते आयरिआ तदिवस चउक्के पडिमं ठायंति, पच्छा तहिं आरक्खियपुत्तेण चोरोत्तिकाउं भल्लएण आहओ, ओहिणाणं, सेसं जहा मुणिचंदस्स, जाव गोसालो बोहेत्ता आगतो । ततो सामी कृपि नाम सण्णिवेसं गओ, तत्थ तेहिं चारियत्तिकाउं घिष्पति बझंति पिट्टिजति य । तत्थ लोगसमुल्लावो-अहो देवजओ रूवेण जोवणेण य अप्पतिमो चारिउत्तिकाउं गहिओ । तत्थ विजया
तदोत्कलन् गच्छति । ततो भगवान् जम्बूषण्डं नाम ग्रामं गतः, तत्रापि लावकभक्तं तथैव नवरं तत्र क्षीरकूरौ, तैरपि तथैव धर्षितो जेमितश्च (ताम्रायां नन्दिषेणः प्रतिमा आरक्षकः हननं भयं दहनं । कूपिका चारिकः मोक्षः विजया प्रगल्भा च प्रत्येकम् ॥४८॥) ततो भगवान् तम्बाकं नाम ग्राममागात् , तत्र नन्दिषेणा नाम स्थविरा बहुश्रुता बहुपरिवाराः पार्थापत्याः, तेऽपि जिनकल्पस्य परिकर्म कुर्वन्ति, अयमपि बहिः प्रतिमया स्थितः, गोशालोऽतिगतः, तथैव पृच्छति, खिंसति च, ते आचार्यास्तहिवसे चतुष्के प्रतिमया अस्थुः, पश्चात्तत्रारक्षकपुत्रेण चौर इतिकृत्वा भल्लेनाहतः, अवधिज्ञानं, शेषं यथा मुनिचन्द्रस्य, यावद्गोशालो बोधयित्वाऽऽगतः । ततः स्वामी कूपिकासन्निवेशं गतः, तत्र तैश्चारिका वितिकृत्वा गृह्येते बध्येते पियेते च। तत्र लोकसमुल्लापः-अहो देवार्यः रूपेण यौवनेन चाप्रतिमश्चारिक इतिकृत्वा गृहीतः । तत्र विजया
॥२०७॥
jalt Education International
For Personal & Private Use Only
www.jainelibrary.org