SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ PORRRRRR अच्छारियादिद्वंतं हियए करेइ । ततो पविठ्ठो लाढाविसयं कम्मनिजरातुरिओ, तत्थ हीलणनिंदणाहिं बहुं कम्मं निजरेइ, पच्छा ततो णीइ । तत्थ पुण्णकलसो नाम अणारियग्गामो, तत्थंतरा दो तेणा लाढाविसयं पविसिउकामा, अवसउणो एयस्स वहाए भवउत्तिकट्ठ असिं कड्डिऊण सीसं छिंदामत्ति पहाविआ, सक्केण ओहिणा आभोइत्ता दोऽवि बजेण हया । एवं विहरंता भद्दिलनयरिंपत्ता, तत्थ पंचमो वासारत्तो, तत्थ चाउम्मासियखमणेणं अच्छति, विचित्तं च तवोकम्मं ठाणादीहिं। कयलिसमागम भोयण मंखलि दहिकूर भगवओपडिमा।जबूसंडे गोही य भोयणं भगवओ पडिमा ॥४८॥ । ततो बाहिं पारेत्ता विहरतो गओ, कयलिसमागमो नाम गामो, तत्थ सरयकाले अच्छारियभत्ताणि दहिकूरेण निसह दिजंति, तत्थ गोसालो भणति-बच्चामो, सिद्धत्थो भणति-अम्ह अंतरं, सो तहिं गओ, भुंजइ दहिकूरं सो, बहिफोडोन चेव धाइ, तेहिं भणियं-बड़े भायणं करंबेह, करंबियं, पच्छा न नित्थरइ, ताहे से उवरि छूढं, ताहे लावकदृष्टान्तं हृदये करोति । ततः प्रविष्टो लाढाविषयं कर्मनिर्जरास्वरितः, तत्र हीलननिन्दनाभिर्बहु कर्म निर्जस्यति, ततः पश्चात् निर्गच्छति । तत्र पूर्णकलशो नामानार्यग्रामः, तत्रान्तरा द्वौ स्तेनौ लाढाविषयं प्रवेष्टुकामौ, अपशकुन एतस्य वधाय भवत्वितिकृत्वाऽसि कृष्ट्वा शीर्ष छिन्द्र इति प्रधाविती, शक्रेणावधिनाभोग्य द्वावपि वज्रेण हतौ । एवं विहरन्तौ भद्रिकानगरी प्राप्तौ, तत्र पञ्चमो वर्षारात्रः, तत्र चतुर्मासक्षपणेन तिष्ठति, विचित्रं च तपःकर्म स्थानादिभिः। कदलीसमागमः भोजनं मङ्खलिर्दधिकूरः भगवतः प्रतिमा । जम्बूषण्डः गोष्ठी च ( गोष्टीकः) भोजनं भगवतः प्रतिमा ॥ ४८३॥) ततो | बहिः पारयित्वा विहरन् गतः, कदलीसमागमो नाम प्रामः, तत्र शरत्काले लावकभक्तं दधिकूरेणात्यन्तं दीयते, तत्र गोशालो भणति-व्रजावः, सिद्धार्थों भणति-अस्माकमभक्कार्थः, स तत्र गतः, भुक्के दधिकूर, सोपविस्फोटः न चैव ध्रायते, तैर्भणितं बृहद्भाजनं करम्बय, करम्बितं, पश्चान्न निस्तरति, तदा तस्योपरि क्षिप्तं. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy