________________
आवश्यक
॥२०६॥
भणति - अज्ज एत्थ चरियबं, सिद्धत्थो भणइ-अज्ज अम्हे अच्छामो, सोऽवि तत्थ णिउडुकुंडियाए पलोएइ - किं देसकालो नवत्ति, तत्थ य चोरभयं, ताहे ते जाणंति-एस पुणो पुणो पलोएइ, मण्णे-एस चारिओ होज्जत्ति, ताहे सो घेत्तूण निस हम्मइ, सामी पच्छण्णे अच्छइ, ताहे गोसालो भणति - मम धम्मायरियस्स जइ तवो अत्थि तो एस मंडवो डज्झउ, डड्डो । ततो सामी कलंबुगा नाम सण्णिवेसो तत्थ गओ, तत्थ पच्चतिआ दो भायरो- मेहो कालहत्थी य, सो कालहत्थी चोरेहिं समं उद्धाइओ, इमे य पुबे अग्गे पेच्छइ, ते भांति - के तुब्भे ?, सामी तुसिणीओ अच्छइ, ते तत्थ हम्मंति, न य साहंति, तेण ते बंधिऊण महलस्स भाउअस्स पेसिआ, तेण जं भगवं दिट्ठो तं उट्ठित्ता पूइओ खामिओ य, तेण कुंडग्गामे सामी दिङपुबोलाढेसु य उवसग्गा घोरा पुण्णाकलसा य दो तेणा । वज्जहया सक्केणं भदिअ वासासु चउमासं ॥ ४८२ ॥ ततो सामी चिंतेइ - बहुं कम्मं निज्जरेयवं, लाढाविसयं वच्चामि ते अणारिया, तत्थ निज्जरेमि, तत्थ भगवं
१ भणति-अद्यात्र चरितव्यं, सिद्धार्थों भणति-अद्य वयं तिष्ठामः सोऽपि तत्र निकृत्युत्कटतया प्रलोकयति किं देशकालो न वेति, तत्र च चौरभयं तदा ते जानन्ति एष पुनः पुनः प्रलोकयति, मन्ये एष चौरो भवेत् इति, तदा स गृहीत्वाऽत्यन्तं हन्यते, स्वामी प्रच्छन्ने तिष्ठति, तदा गोशालो भणति - मम धर्माचार्यस्य यदि तपोऽस्ति तदैष मण्डपो दातां, दग्धः । ततः स्वामी कलम्बुका नाम संनिवेशः तत्र गतः, तत्र प्रत्यन्तिकौ द्वौ भ्रातरौ - मेघः कालहस्ती च स कालहस्ती चारैः सममुद्धावितः, इमौ चाग्रतः पूर्व प्रेक्षते, ते भणन्ति कौ युवां ?, स्वामी तूष्णी कस्तिष्ठति, तौ तत्र हन्येते, न च कथयतः, तेन तौ बध्वा महते भ्रात्रे प्रेषितौ, तेन च यद् भगवान् दृष्टः तदुत्थाय पूजितः क्षमितश्च तेन कुण्डग्रामे स्वामी दृष्टपूर्वः (लाढेषु च उपसर्गाः घोराः पूर्णकलशश्च द्वौ स्तेनौ । वज्रहतौ शक्रेण भद्रिका वर्षायां चतुर्मासी ॥ ४८२ ॥ ) ततः स्वामी चिन्तयति बहु कर्म निर्जरयितव्यं, लाढाविषयं व्रजामि, तेनार्याः, तत्र निर्जरयामि, तत्र भगवान्
Jain Educational
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥ २०६॥
www.jainelibrary.org