SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ये फोडिज्जंति, अध्पेगइयाणं खुंखुणगा भज्जंति, पच्छा तेसिं अम्मापियरो आगंतूण तं पिट्टंति, पच्छा भणति - देवज्जगस्स एसो दासो नूणं न ठाति ठाणे, अण्णे वारेंति - अलाहि, देवज्जयस्स खमियवं । पच्छा सो भणति - अहं हम्मामि, तुब्भे न वारेह, सिद्धत्थो भणति-न ठासि तुमं एक्कलो अवस्स पिट्टिज्जसि, ततो सामी आवत्तानाम गामो तत्थ गतो, तत्थवि सामी पडिमं ठिओ बलदेवघरे, तत्थ मुहमक्कडिआहिं भेसवेइ, पिट्टेतिवि, ततो ताणि चेडरूवाणि रूवंताणि अम्मापिऊणं साहंति, तेहिंगंतूण घेचिओ, मुणिओत्तिकाउं मुक्को, मुणिओ - पिसाओ, भांति य-किं एएण हएणं ?, एयं से सामिं हणामो जो एयं न वारे, ततो सा बलदेवपडिमा हलं बाहुणाऽहिक्खिविऊणं उठ्ठिआ, तत्तो ताणिय पायपडियाणि सामिं खार्मेति - चोरा मंडव भोजं गोसालो वहण तेय झामणया । मेहो य कालहत्थी कलंबुयाए उ उवसग्गा ॥ ४८१ ॥ ततो सामी चोरायं नाम संणिवेसं गओ, तत्थ गोहिअभत्तं रज्झइ पच्चति य, तत्थ य भगवं पडिमं ठिओ, गोसालो १ च स्फुटन्ति, घुर्षुरका (गुरूफा) अप्येककानां भज्यन्ते, पश्चात् तेषां मातापितरौ आगत्य तं पिट्टतः, पश्चात् भणतः - देवार्थस्य एष दासो नूनं न तिष्ठति स्थाने, अन्ये वारयन्ति, अलं, देवार्थस्य क्षमितव्यं । पश्चात्स भणति-अहं हन्ये यूयं न वारयत, सिद्धार्थो भणति न तिष्ठसि त्वमेकाकी अवश्यं पिट्टिष्य से, ततः स्वामी आवर्त्ता नाम ग्रामस्तत्र गतः, तत्रापि स्वामी प्रतिमां स्थितः बलदेवगृहे, तत्र मुखमर्कटिकाभिर्भापयति, पिह्यतेऽपि ततस्तानि चेटरूपाणि रुदन्ति अम्बापित्रोः कथयन्ति, ताभ्यां गत्वा पिट्टितः, मुणित इतिकृत्वा सुक्तः, मुणितः - पिशाचः, भणतश्च - किमेतेन इतेन ? एनमस्य स्वामिनं हन्वः य एनं न वारयति, ततः सा बलदेवप्रतिमा हलं बाहुनाऽभिक्षिप्योत्थिता, ततः ते पादपतिताः स्वामिनं क्षमयन्ति (चोराक: मण्डपः भोज्यं गोशालो हननं तेजः दाहः । मेघश्च कालहस्ती कलम्बुकायां तूपसर्गाः ॥ ४८१ ॥ ) ततः स्वामी चोराकं नाम सन्निवेशं गतः, तत्र गोष्ठिकभक्तं राध्यते पच्यते च तत्र च भगवान् प्रतिमां स्थितः, गोशालो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy