SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥२०५॥ न जाणति, आहाडिओ करेइ, जाहे न लभइ ताहे भणति-जइ मम धम्मायरियस्स तवतेओ अस्थि तओ डज्झउ, ताहे सवा दड्डा बाहिरिआ । ताहे सामी हलिहुगो नाम गामो तं गओ, तत्थ महप्पमाणो हलिदुगरुक्खो, तत्थ सावत्थीओ णगरीओ निग्गच्छंतो पविसंतो य तत्थ वसइ जणवओ सत्थनिवेसो, सामी तत्थ पडिम ठिओ, तेहिं सत्थेहिं रतिं सीयकालए अग्गी जालिओ, ते वड्डे पभाए उठेत्ता गया, सो अग्गी तेहिं न विज्झाविओ, सो डहंतो सामिस्स पासं गओ, सो| सामी परितावेइ, गोसालो भणति-भगवं! नासह, एस अग्गी एइ, सामिस्स पाया दड्डा, गोसालो नहो- | तत्तो य णंगलाए डिंभ मुणी अच्छिकडणं चेव । आवत्ते मुहतासे मुणिओत्ति अ बाहि बलदेवो॥ ४८०॥। ततो सामी नंगला नाम गामो, तत्थ गतो, सामी वासुदेवघरे पडिमं ठिओ, तत्थ गोसालोऽवि ठिओ, तत्थ य चेडरूवाणि खेलंत, सोऽवि कंदप्पिओ ताणि चेडरूवाणि अच्छीणि कड्डिऊण बीहावेइ, ताहे ताणि धावंताणि पडंति, जाणूणि न जानाति, आधाटीः करोति, यदा न लभते तदा भणति-यदि मम धर्माचार्यस्य तपस्तेजोऽस्ति तदा दातां, तदा सर्वां दग्धा बाहिरिका । तदा स्वामी हरिद्राको नाम ग्रामः तं गतः, तन्न महत्प्रमाणो हरिद्रको वृक्षः, तत्र श्रावस्तीतो नगर्या निर्गच्छन् प्रविशंश्च तत्र वसति जानपदः सार्थ निवेशः, स्वामी तन्त्र प्रतिमा स्थितः, तैः सार्थिक रात्री शीतकाले निर्वालितः, ते वृहति प्रभाते उत्थाय गताः, सोऽग्निस्तन विध्यातः, स दहन स्वामिनः पार्श्व गतः, स स्वामिनं | परितापयति, गोशालो भणति-भगवन्तः! नश्यत एषोऽग्निरायाति, स्वामिनः पादौ दग्धौ, गोशालो नष्टः । ततश्च नङ्गलायां डिम्भाः मुनिः अक्षिकर्षणं (विकृतिः) चैव । आवत्तें मुखत्रासः मुणितः (पिशाचः) इति च बहिर्बलदेवः ॥ १८०॥ ततः स्वामी नङ्गला नाम ग्रामस्तन्न गतः, स्वामी वासुदेवगृहे प्रतिमां स्थितः, तत्र गोशालोऽपि स्थितः, तन्त्र च चेटरूपाणि क्रीडन्ति, सोऽपि कान्दर्पिकः तानि चेटरूपाणि अक्षिणी कर्षयित्वा (विकृत्य) भापयति, तदा तानि धावन्ति पतन्ति जानूनि ॥२०५॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy