________________
GARSUSTEX*
अन्ज अम्हं अंतरं, सो भणति-अज अहं किं लभिहामि आहारं?, ताहे सिद्धत्थो भणइ-तुमे अज माणुसमंसं खाइअचंति, सो भणति-तं अज जेमेमि जत्थ मंससंभवो नत्थि, किमंग पुण माणुसमंसं, सो पहिंडिओ । तत्थय सावत्थीए नयरीए पिउदत्तो णाम गाहावई, तस्स सिरिभद्दा नाम भारिआ, सा य णिंदू, णिंदू नाम मरंतवियाइणी, सा सिवदत्तं नेमित्ति पुच्छइ-किहवि मम पुत्तभंडं जीविज्जा ?, सो भणति-जो सुतवस्सी तस्स तं गन्भं सुसोधितं रंघिऊण पायसं करेत्ता ताहे देह, तस्स य घरस्स अण्णओ हुत्तं दारं करेजासि, मा सो जाणित्ता डहिहित्ति, एवं ते थिरा पया भविस्सइ, ताए तहा कयं, गोसालो य हिंडतो तं घरं पविट्ठो, तस्स सो पायसो महुघयसंजुत्तो दिण्णो, तेण चिंति-एत्थ मंसं को भविस्सइत्ति ? ताहे तुडेण भुत्तं, गंतुं भणति-चिरं ते णेमित्तियत्तणं करेंतस्स अजंसि णवरि फिडिओ, सिद्धत्थो भणइ-न विसंवयति, जइ न पत्तियसि वमाहि, वमियं दिट्ठा नक्खा विकूइए अवयवा य, ताहे रुट्ठोतंघरं मग्गइ, तेहिवितं बारं ओहाडियं, तं तेण
अद्यास्माकमभक्तार्थः, स भणति-अद्याहं कि लप्स्ये आहारम् ?, तदा सिद्धार्थों भणति-स्वयाऽद्य मनुष्यमांस खादितव्यमिति, स भणति-तदू अद्य जेमामि यत्र मांससंभवो नास्ति, किमङ्ग पुनर्मनुष्यमांसं ?, स प्रहिण्डितः । तत्र च श्रावस्त्यां नगयों पितृदत्तो नाम गाथापतिः, तस्य श्रीभद्रा भार्या नाम, सा च निन्दुः, निन्दु म नियमाणप्रजनिका, सा शिवदत्तं नैमित्तिकं पृच्छति-कथमपि मम पुत्रभाण्डं जीवेत्?, स भणति-यः सुतपस्वी सम्म तं गर्भ सुशोधित रन्धयित्वा पायसं कृत्वा तदा देहि, तस्य च गृहस्यान्यतो भूतं द्वारं कुर्याः, मा स ज्ञात्वा धाक्षीत् इति, एवं तव स्थिरा प्रजा भविष्यति, तया तथा कृतं, गोशालश्च | हिण्डमानः तद्गृहं प्रविष्टः, तसै तत्पायसं मधुघृतसंयुक्तं दत्तं, तेन चिन्तितम्-अत्र मांसं कुतो भविष्यति इति, तदा तुष्टेन भुक्तं, गत्वा भणति-चिरं तव नैमित्तिकत्वं कुर्वतोऽद्यासि पर स्फिटितः, सिद्धार्थों भणति-ज विसंवदति, यदि न प्रत्येषि वम, वान्तं दृष्टा नखा विकिरता अवयवाच, तदा रुष्टस्तद्गृहं मार्गयति, ताभ्यां अपि तद्वारं स्फेटितं, तत्तेन
dain Education International
For Personal & Private Use Only
www.janelibrary.org