________________
1120811
आवश्यक- मज्झे देवउलं, तत्थ सामी पडिमं ठिओ, तद्दिवसं च फुसिअं सीयं पडति, ताणं च तद्दिवसं जागरओ, ते समहिला गायंति, तत्थ गोसालो भणति - एरिसोऽवि नाम पासंडो भण्णइ सारंभी समहिलो य, सवाणि य एगद्वाणि गायंति वायंति य, ताहे सो तेहिं णिच्छूढो, सो तहिं माहमासे तेण सीएण सतुसारेण अच्छइ संकुइओ, तेहिं अणुकंपंतेहिं पुणोऽवि आणिओ, पुणोऽवि भणति, पुणोऽवि णीणिओ, एवं तिण्णि वारा णिच्छूढो अतिणिओ य, ततो भणइ - जड़ अम्हे फुडं भणामो तो णिच्छुभामो, तत्थऽण्णेहिं भण्णइ एस देवज्जयस्स कोऽवि पछिआवाहो छत्तधारो वा आसी तो तुण्डिकाणि अच्छह, सघाउज्जाणि य खडखडाचेह जहा से सदो न सुवति, -
सावत्थी सिरिभद्दा निंदू पिउदत्त पयस सिवदत्ते । दारगणी नखवालो हलिछ पडिमागणी पहिआ ॥ ४७९ ॥ ततो सामी सावथिंगओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुम्भे अतीह ?, सिद्धत्थो भणति
१ मध्ये देवकुलं, तत्र स्वामी प्रतिमां स्थितः तद्दिवसे च स्वरूपबिन्दु शीतं पतति तेषां च तद्दिव से जागरणं, ते समहिला गायन्ति, तत्र गोशालो भणतिईदृशोऽपि नाम पाषण्डो भण्यते सारम्भः समहिलश्च सर्वे चैकत्र गायन्ति वादयन्ति च तदा स तैर्निक्षिप्तः, स तत्र माघमासे तेन शीतेन सतुपारेण तिष्ठि संकुचितः, तैरनुकम्पयद्भिः पुनरप्यानीतः पुनरपि भणति पुनरपि नीतः, एवं त्रीन् वारान् बहिर्निक्षिप्तः आनीतश्च ततो भणति यदि वयं स्फुटं भणामः तदा निष्काश्यामहे, तत्रान्यैर्भण्यते - एष देवार्यस्य कोऽपि पीठमर्दवाहक छन्त्रधरो वा भविष्यति ततः तूष्णीकास्तिष्ठत, सर्वांतोयानि वादयत यथा तस्य शब्दो न श्रूयते २ ( श्रावस्ती श्रीभद्रा निन्दुः पितृदत्तः पायसं शिवदत्तः । द्वारमग्निः नखा वाला हरिद्रः प्रतिमा अग्निः पथिकाः ॥४७९ ॥ ) ३ ततः स्वामी श्रावस्तीं गतः, तत्र स्वामी बहिः प्रतिमां स्थितः, तत्र गोशालः पृच्छति-यूयं चलत ?, सिद्धार्थों भणति -
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥२०४॥
www.jainelibrary.org