SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ खाडी | आयरिया कालं करेंता, सोऽवि चमढेत्ता गओ । ततो भगवं चोरागं सन्निवेसं गओ, तत्थ चारियत्तिकाऊण उडुंबालगा अगडे पक्खिविजंति, पुणो य उत्तारिज्जंति, तत्थ पढमं गोसालो सामी न, ताव तत्थ सोमाजयन्तीओ नाम दुवे उप्पलस्स भगिणीओ पासावच्चिज्जाओ जाहे न तरंति संजमं काउं ताहे परिवाइयत्तं करेंति, ताहिं सुयं - एरिसा के वि दो जणा उडुंबालएहिं पक्खिविज्जति, ताओ पुण जाणंति - जहा चरिमतित्थगरो पबइओ, ताहे गयाओ, जाव पेच्छति, ताहिं मोइओ, ते उज्झसिआ अहो विणस्सिकामेति, तेहिं भएण खमाविया महिया य । - पिढीचंपा वासं तत्थं चउम्मासिएण खमणेणं । कयंगल देउलवरिसे दरिदथेरा य गोसालो ॥ ४७८ ॥ तो भगवं पिट्टीचं गओ, तत्थ चउत्थं वासारत्तं करेइ, तत्थ सो चउम्मासियं खवणं करेंतो विश्चित्तं पडिमादीहिं करेइ, ततो वाहिँ पारित्ता कयंगलं गओ, तत्थ दरिद्दथेरा नाम पासंडत्था समहिला सारंभा सपरिग्गहा, ताण वाडगस्स १ आचार्याः कालं कुर्वन्तः, सोऽपि तिरस्कृत्य गतः । ततो भगवान् चोराकं सन्निवेशं गतः, तत्र चारिकावितिकृत्वा कोट्टपालकैः अगढे प्रक्षिप्येते, पुनश्चोत्तार्येते, तत्र प्रथमो गोशालो न स्वामी, तावत्तत्र सोमाजयन्तीनाम्म्यौ द्वे उत्पलस्य भगिन्यौ पार्श्वपत्ये यदा न तरतः ( शक्तः ) संयमं कर्त्तुं तदा परिव्राजिकात्वं कुरुतः, ताभिः श्रुतम् - ईदृशौ कौचिदपि द्वौ जनौ आरक्षकैः प्रक्षिप्येते, ते पुनजीनीतः यथा चरमतीर्थकरः प्रब्रजितः, तदा गते, यावत्पश्यतः ताभ्यां मोचितः, ते तिरस्कृताः अहो विनंष्टुकामा इति, तैर्भयेन क्षामितः महितश्च । २ ( पृष्ठचम्पा वर्षारात्रः तत्र चातुर्मासिकेन क्षपणेन । कृताङ्गलायां देवकुलं वर्षा दरिद्रस्थविराश्च गोशालः ॥ ४७८ ॥ ) ३ ततो भगवान् पृष्ठचम्पां गतः, तत्र चतुर्थ वर्षांरात्रं करोति, तत्र स चतुर्मासक्षपणं कुर्वन् विचित्रं कायोत्सर्गा| दिभिः करोति, ततो बहिः पारयित्वा कृताङ्गलां गतः तत्र दरिद्वस्थविरा नाम पाषण्डस्थाः समहेलाः सारम्भाः सपरिग्रहाः, तेषां वाटकस्य. *मुणी चाउम्मासिख मणेणं. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy