SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ 25 आवश्यक |हारिभद्री| यवृत्तिः विभागः१ ॥२०॥ निरुस्सासा कया, न य झाणाओ कंपिआ, ओहिणाणं उप्पण्णं आउंच णिहिअं, देवलोअं गया, तत्थ अहासन्निहिएहिं। वाणमंतरेहिं देवेहि महिमा कया, ताहे गोसालो बाहिं ठिओ पेच्छइ, देवे उबटुंते निवयंते अ, सोजाणइ-एस डझइ सो तेसिं उवस्सगो, साहेइ सामिस्स, एस तेसिं पडिणीयाणं उवस्सओ डज्झइ, सिद्धत्थो भणइ-न तेसिं उवस्सओ डज्झइ, तेसिं आयरियाणं ओहिणाणं उप्पण्णं, आउयं च णिहियं, देवलोगं गया, तत्थ अहासन्निहिएहिं वाणमंतरेहिं देवेहिं महिमा कया, ताहे गोसालो बाहिंठिओ पिच्छइ, ताहे गओ तं पदेस, जाव देवा महिमं काऊण पडिगया, ताहे तस्स तं गंधोदगवासं पुप्फवासं च दट्टण अब्भहियं हरिसो जाओ, ते साहुणो उद्ववेइ-अरे तुब्भे न याणह, एरिसगा चेव बोडिया हिंडह, उठेह, आयरियं कालगयपि न याणह ?, सुवह रत्तिं सबं, ताहे ते जाणंति-सच्चिलओ पिसाओ, रतिपि हिंडइ, |ताहे तेऽवि तस्स सद्देण उद्विआ,गया आयरियस्स सगासं, जाव पेच्छंति-कालगयं, ताहे ते अद्धितिं करेइ-अम्हेहिं ण णाया निरुच्छ्वासाः कृताः, न च ध्यानात्कम्पिताः, अवधिज्ञानं उत्पन्नं आयुश्च निष्टितं, देवलोकं गताः, तत्र यथासन्निहितैय॑न्तरर्देवैर्महिमा कृतः, तदा गोशालो बहिःस्थितः पश्यति-देवानवपतत उत्पततश्च, स जानाति-एप दह्यते स तेषामुपाश्रयः, कथयति स्वामिने-एष तेषां प्रत्यनीकानामुपाश्रयो दह्यते, | सिद्धार्थो भणति-न तेषामुपाश्रयो दह्यते, तेषामाचार्याणामवधिज्ञानमुत्पन्नं, आयुश्च निष्ठितं, देवलोकं गताः, तत्र यथासन्निहितैव्य॑न्तरैर्देवैर्महिमा कृतः, तदा गोशालो बहिःस्थितः प्रेक्षते, तदा गतस्तं प्रदेशं, यावद्देवा महिमानं कृत्वा प्रतिगताः, तदा तस्य तां गन्धोदकवर्षा पुष्पवर्षा च दृष्ट्वाऽभ्यधिको हर्षो जातः, तान् साधूनुत्थापयति-अरे यूयं न जानीथ, ईदृशा एव मुण्डका हिण्डध्वे, उत्तिष्ठत, आचार्य कालगतमपि न जानीथ, स्वपिथ रात्रिं सर्वां, तदा ते जानन्तिसत्यः पिशाचः, रात्रावपि हिण्डते, तदा तेऽपि तस्य शब्देन उत्थिताः, गता आचार्यस्य सकाशं, यावत्प्रेक्षन्ते कालगतं, तदा तेऽति कुर्वन्ति-अस्माभिर्न ज्ञाता ॥२०३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy