________________
आवश्यक
॥१५५॥
जिनकल्पिकादयः 'मज्झन्ति' मम च एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणन्युदासः, धातुरक्तानि भवन्तु मम वस्त्राणि किमिति ?, 'अर्होऽस्मि' योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथार्थः ॥ ३५७॥ तथावज्जंतऽवज्रभीरू बहुजीवसमाउलं जलारंभं । होउ मम परिमिएणं जलेण पहाणं च पिअणं च ॥ ३५८ ॥ गमनिका - वर्जयन्ति अवद्य भीरवो बहुजीवसमाकुलं जलारम्भं, तत्रैव वनस्पतेरवस्थानात्, अवद्यं पापं, अहं तु नेत्थं यतः अतो भवतु मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः ॥ ३५८ ॥
एवं सो अमई निगमइविगप्पिअं इमं लिंगं । तद्धित उजुत्तं पारिव्वजं पवत्तेह ॥ ३५९ ॥ गमनिका — स्थूलमृषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निजमतिविकल्पितं, इदं लिङ्गं, किंविशिष्टम् ? -तस्य हितास्तद्धिताः तद्धिताश्च ते हेतवश्चेति समासः तैः सुष्ठु युक्तं - श्लिष्टमित्यर्थः, परिव्राजामिदं पारिव्रज्यं, प्रवर्त्तयति, शास्त्रकारवचनात् वर्त्तमाननिर्देशोऽप्यविरुद्ध एव, पाठान्तरं वा 'पारिवज्जं ततो कासी' त्ति पारिव्राजं ततः कृतवानिति गाथार्थः ॥ ३५९ ॥ भगवता च सह विजहार, तं च साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोकः पृष्टवान् तथा चाह
अह तं पागडरूवं दहं पुच्छेइ बहुजणो धम्मं । कहइ जईणं तो सो विआलणे तस्स परिकहणा ॥ ३६० ॥ गमनिका - रूपं - विजातीयत्वात् दृष्ट्वा पृच्छति बहुर्जनो धर्म, कथयति यतीनां संबन्धिभूतं क्षान्त्यादि -
* यतो रुचि
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥१५५॥
www.jainelibrary.org