________________
आवश्यक- सव्वं च देसविरतिं सम्मं घेच्छति व होति कहणा उइहरा अमूढलक्खोन कहेइ भविस्सइ ण तंच ॥५६४॥ हारिभदीव्याख्या-'सवं च देसविरतिंति सर्वविरतिं च देशविरतिं च,विरतिशब्द उभयथापि सम्बध्यते, सम्यक्त्वं ग्रहीष्यति
यवृत्तिः ॥२३४॥
हवा भवति कथना तु प्रवर्त्तते कथनमित्यर्थः, 'इहर' त्ति अन्यथा न मूढलक्षोऽमूढलक्षः सर्वज्ञेयाविपरीतवेत्ता इत्यर्थः, विभागः१
किम् ?,-न कथयति । आह-समवसरणकरणप्रयासो विबुधानामनर्थकः,कृतेऽपि नियमतोऽकथनात् इत्याह-भविष्यति । न तच्च, यदू भगवति कथयत्यन्यतमोऽप्यन्यतमत्सामायिकं न प्रतिपद्यते इति, भविष्यत्कालस्त्रिकालोपलक्षणार्थ इति गाथार्थः ॥ ५६४ ॥ 'केवइय'त्ति कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्याहमणुए चउमण्णयरं तिरिए तिण्णि व दुवे व पडिवजे ।जइ नत्थि नियमसोच्चिय सुरेसु सम्मत्तपडिवत्ती ॥५६५॥ __ अथवा-कथं भविष्यति न तच्चेत्याह-यतः-'मणुए' गाहा । व्याख्या-मनुष्ये प्रतिपत्तरि चतुर्णामन्यतमप्रतिपत्तिरिति, पाठान्तरं वा 'मणुओ चउ अण्णतरंति मनुष्यश्चतुर्णामन्यतमत्प्रतिपद्यते, तिर्यञ्चः त्रीणि वा-सर्वविरतिवर्जानि, द्वे वा-सम्यक्त्वश्रुतसामायिके प्रतिपद्यन्ते इति । यदि नास्ति मनुष्यतिरश्चां कश्चित्प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्वप्रतिपत्तिर्भवतीति गाथार्थः ॥ ५६५ ॥ स चेत्थं धर्ममाचष्टे
तित्थपणाम काउं कहेइ साहारणेण सद्देणं । सव्वेसिं सण्णीणं जोयणणीहारिणा भगवं ॥ ५६६ ॥ 18 ॥२३॥ व्याख्या 'नमस्तीर्थाये'त्यभिधाय प्रणामं च कृत्वा कथयति, साधारणेन प्रतिपत्तिमङ्गीकृत्य शब्देन, केषां साधारणेनेत्याह-'सर्वेषाम्' अमरनरतिरश्चां सजिनां, किंविशिष्टेन ?-'योजननिर्झरिणा' योजनव्यापिना भगवानिति, एतदुक्तं |
Jain Education
For Personal & Private Use Only
www.jainelibrary.org