SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ चरमलोभखण्डमिति, तत ऊर्ध्वमसंख्येयखण्डानि क्षपयन् सूक्ष्मसंपरायो यावच्चरमलोभाणुक्षयः, तत ऊर्ध्वं यथाख्यातचारित्रीभवति ॥ १२३ ॥ स च महासमुद्रप्रतरणपरिश्रान्तवत् मोहसागरं तीवो विश्राम्यति, ततश्छद्मस्थवीतरागत्वद्विचरमसमययोः प्रथमे निद्रादि क्षपयति तथा चाह नियुक्तिकार:वीसमिऊण नियंठो दोहि उ समएहि केवले सेसे । पढमे निई पयलं नामस्स इमाओ पयडीओ ॥१२४॥ देवगइआणुपुव्वीविउविसंघयण पढमवजाइ । अन्नयरं संठाणं तित्थयराहारनामं च ॥ १२५॥ | अर्थस्तु प्रायः सुगमत्वात् न वितन्यते, नवरं वैकुर्विकं च संहननानि चेति समासः, तानि प्रथमसंहननवर्जानि क्षपयति, तानि च षडू भवन्ति, तथा चोक्तम्-“वर्जरिसहनारायं पढमं बिइयं च रिसहनारायं।णारायमद्धणाराय कीलिया तह य छेवढं ॥१॥" तथा अन्यतरसंस्थानं मुक्त्वा यस्मिन्व्यवस्थितः शेषाणि क्षपयति, तानि चामूनि-"चउरसे णग्गोहे 8 मंडले साति वामणे खुजे । हुंडेवि अ संठाणे जीवाणं छ मुणेयवा ॥१॥ तुलं वित्थडबहुलं उस्सेहबहुं च मडहकोडं च ।। है हेछिल्लकायमडहं सवत्थासंठियं हुंडं ॥२॥" तथा तीर्थकरनाम आहारकनाम च क्षपयति, यद्यतीर्थकरः प्रतिपत्तेति, अथ तीर्थकरस्ततः खल्वाहारकनामैवेति, 'चः' समुच्चये ॥ १२४-१२५ चरमे नाणावरणं पंचविहं दसणं चउवियप्पं । पंचविहमंतरायं खवइत्ता केवली होइ ॥ १२६॥ बज्रर्षभनाराचं प्रथम द्वितीयं च ऋषभनाराचम् । नाराचमर्धनाराचं कीलिका तथैव सेवार्तम् ॥१॥ २ चतुरस्त्रं न्यग्रोधं मण्डलं सादि वामनं कुब्जम् । हुण्डमपि च संस्थानानि जीवानां पद मुणितव्यानि ॥१॥ तुल्यं विस्तृतबाहल्याभ्यां उत्सेधबहुलं च मडभकोष्ठं च । अधःकायमदर्भ सर्वत्रासं|स्थितं हुण्डम् ॥२॥ dan Education International For Personal & Private Use Only nelbrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy