________________
.
आवश्यक
|हारिभद्री।
यवृत्तिः विभागः१
॥
५
॥
असंल्प को
लो
माया.
गमनिका-चरमे समये ज्ञानावरणं पञ्चविधं मतिज्ञानावरणादि, दर्शनं चतुर्विकल्पं चक्षुर्दर्शनादि पश्चविधमन्तरायं च दानलाभभोगोपभोगवीर्यान्तरायाख्यं क्षपयित्वा केवली भवतीति गाथार्थः ॥ १२६ ॥ ततःअसंख्ये लो० स्थापना चेयम्.
संभिण्णं पासंतो लोगमलोगं च सव्वओसव्वं ।
तं नत्थि जंन पासइ भूयं भव्वं भविस्सं च ॥१२७॥
व्याख्या समेकीभावेन भिन्नं संभिन्नं, यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा संभिन्नमितिमान. सं० को. द्रव्यं गृह्यते, कथम् ?-कालभावौ हि तत्पर्यायौ, ताभ्यां समस्ताभ्यां समन्ताद्वा भिन्नं संभिन्नं
'पश्यन्' उपलभमानो, लोक्यत इति लोकः, केवलज्ञानभास्वतोपलभ्यत इति भावार्थः, अलोहास्यादि ६
कोऽप्युपलभ्यत एव, तथापि धर्मादीनां वृत्तिर्द्रव्याणां यत्र स लोकः इति तं, अलोकं च
इत्यनेन क्षेत्रं प्रतिपादितं भवति, द्रव्याघेतावदेव विज्ञेयमिति, किमेकया दिशा-नेत्याह-'सर्वतः'। अप्र० प्रत्या०
सवासु दिक्षु, तास्वपि किं कियदपि द्रव्यादि उत नेत्याह-'सर्व' निरवशेष, अमुमेवार्थ स्पष्टय. दर्शन :
नाह-तन्नास्ति किञ्चित् ज्ञेयं यन्न पश्यति 'भूतं' अतीतं, भवतीति भव्यं, वर्तमानमित्यर्थः, भनम्ता० ०००० भावकर्मणोः प्राप्तयोः 'भव्यगेयेत्यादिनिपातनात्' (भव्यगेयप्रवचनीयोपस्थापनीयजन्याप्लाव्या|पात्या वा (पा०३-४-६८) कर्तरि सिद्धं, 'भविष्यद्' भावि वा, 'चः' समुच्चये इति गाथार्थः ॥ १२७ ॥
1000
सी.
न.
॥८५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org