________________
SARRIA
एताश्च स्पष्टत्वात् प्रायो द्वारगाथाव्याख्यान एव च व्याख्यातत्वात् न प्रतन्यन्ते ।। उसभचरिआहिगारे सव्वेसिं जिणवराण सामण्णं । संबोहणाइ वुत्नु वुच्छं पत्तेअमुसभस्स ॥ २०८॥
व्याख्या-ऋषभचरिताधिकारे 'सर्वेषाम्' अजितादीनां जिनवराणां 'सामान्य' साधारणं संबोधनादि, आदिशब्दात् परित्यागादिपरिग्रहः, वक्तुं, किम् ?, वक्ष्यति नियुक्तिकारः प्रत्येकं केवलस्य ऋषभस्य वक्तव्यतामिति गाथार्थः ॥२०८ ॥
संबोहण १ परिच्चाए २, पत्तेअं३ उवहिं मि अ४। अन्नलिंगे कुलिंगे अ५, गामायार ६ परीसहे ७॥२०९॥ जीवोवलंभ ८ सुयलंभे ९, पचक्खाणे १० अ संजमे ११ । छउमत्थ १२ तवोकम्मे १३, उप्पाया नाण १४ संगहे १५ ॥२१॥ तित्थं १६ गणो १७ गणहरो १८, धम्मोवायस्स देसगा १९।
परिआअ २० अंतकिरिआ, कस्स केण तवेण वा २१ ? ॥ २११ ॥ आसां व्याख्या-स्वयंबुद्धाः सर्व एव तीर्थकृतस्तथापि तु कल्प इतिकृत्वा लोकान्तिका देवाः सर्वतीर्थकृतां संबोधनं कुर्वन्ति । परित्याग इति-परित्यागविषयो विधिर्वक्तव्यः, किं भगवन्तश्चारित्रप्रतिपत्तौ परित्यजन्तीति । प्रत्येकमिति-कः कियत्परिवारो निष्क्रान्तः । उपधाविति-उपधिविषयो विधिर्वक्तव्यः, कः केनोपधिरासेवितः, को वा विनेयानामनुज्ञात
Jain Education International
For Personal & Private Use Only
mjainelibrary.org