SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥ ६३ ॥ डिओ भणइ - खमह जं मए अवरद्धं ति ?, ततो तुट्ठो जक्खो भणति - वरेहि वरं, सो भणति – एयं चैव ममं वरं देहि, मा लोगं मारेह, भणति - एतं तावठितमेव, जं तुमं न मारिओ, एवं अण्णेत्रिन मारेमि, अण्णं भण, जस्स एगदे समवि पासे मि दुपयस्स वा चउप्पयस्स वा अपयस्स वा तस्स तदाणुरूवं रूवं णिबत्तेमि, एवं होउत्ति दिण्णो वरो, ततो सो लद्धवरो रण्णा सक्कारितो समाणो गओ कोसंबीं जयरिं, तत्थ य सयाणिओ नाम राया, सो अण्णया कयाई सुहासणगओ दूअं पुच्छइ - किं मम णत्थि ? जं अण्णराईण अत्थि, तेण भणिअं - चित्तसभा णत्थि, मणसा देवाणं वायाए पत्थिवाणं, तक्खणमेत्तमेव आणत्ता चित्तगरा, तेहिं सभाओवासा विभत्ता पचित्तिता, तस्स वरदिण्णगस्स जो रण्णो अंतेपुर किड्डापदेसो सो दिण्णो, तेणं तत्थ तदाणुरूवेसु णिम्मिएसु कदाइ मिगावतीए जालकिड्ड गंतरेण पादंगुडओ दिडो, उवमाणेण णायं जहा मिगावती एसत्ति, तेण पादंगुडगाणुसारेण देवीए रूवं णिवत्तिअं, तीसे चक्खुंमि उम्मिल्लिज्जंते १ क्षमस्व यन्मयाऽपराद्धमिति, ततस्तुष्टो यक्षो भणति वृणुष्व वरं, स भणति एतमेव मम वरं देहि, मा लोकं मारय ( मीमर: ) इति, भणति - एततावत्स्थितमेव, यन्न त्वं मारितः, एवमन्यानपि न मारयिष्यामि, अन्यद्भण, (स भणति - ) यस्य एकमपि देशं पश्यामि द्विपदस्य वा चतुष्पदस्य वा अपदस्य वा, तस्य तदनुरूपं रूपं निर्वर्त्तयामि एवं भवत्विति दत्तो वरः, ततः स लब्धवरो राज्ञा सत्कृतः सन् गतः कौशाम्बीं नगरीं, तत्र च शतानीको नाम राजा, सोऽन्यदा कदाचित् सुखासनगतो दूतं पृच्छति किं मम नास्ति यदन्येषां राज्ञामस्ति ?, तेन भणितं चित्रसभा नास्ति, 'मनसा देवानां, वाचा पार्थिवानां' (कार्यसिद्धिः इति नियमात् ) तत्क्षण एवं आज्ञप्ताश्चित्रकृतः, तैः सभावकाशा विभज्य प्रचित्रिताः (चित्रितुमारब्धाः ) तस्मै दत्तवराय यो राज्ञोऽन्तःपुरक्रीडाप्रदेशः स दत्तः तेन तत्र ( क्रीडाप्रदेशे ) तदनुरूपेषु निर्मितेषु (रूपेषु) कदाचिन्मृगावत्या जालकटकान्तरे पादाङ्गुष्ठको दृष्टः, उपमानेन ज्ञातं यथा मृगावती एपेति, तेन पादाङ्गुष्ठकानुसा रेण देण्याः रूपं निर्वर्त्तितं, तस्याश्रक्षुष्युन्मील्यमाने $ एवं [] मारेहि मारेमो. * एगपदे०. पासामि. V नेदम्. * वाया + सभा सा. कडगं०. Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥ ६३ ॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy