________________
एगो मसिबिन्दू ऊरुयंतरे पडिओ, तेण फुसिओ, पुणोऽवि जातो, एवं तिन्नि वारा, पच्छा तेण णायं, एतेन एवं | होय वमेव, ततो चित्तसभा निम्मिता, राया चित्तसभं पलोएंतो तं पदेसं पत्तो जत्थ सा देवी, तं णिषण्णतेण सो बिन्दू दिहो, विरु"हो, एतेण मम पत्ती धरिसियत्तिकाऊण वज्झो आणत्तो, चित्तगरसेणी उवहिता, सामि ! एस वरलाद्धोत्ति, ततो से खुज्जाए मुहं दाइयं, तेण तदाणुरूवं णिवत्तितं, तथापि तेण संडासओ छिंदावि ओ चेव, णिविसओ य आणत्तो, सो पुणो जक्खस्स उपवासेण ठितो, भणिओ य-वामेण चित्तिहिसि, सयाणियस्स पदोसं गतो, तेण चिंतियं-पज्जोओ एयस्स अप्पीति वहेजा, ततो णेण मिगावईए चित्तफलए रूवं चित्तेऊण, पज्जोयस्स उठविअं, तेण दिहं, पुच्छिओ, सिहं, तेण दूओ पयट्टितो, जदि मिया|वई न पवेसि तो एमि, तेण असक्कारिओ णिद्धमणेण णिच्छूढो, तेण सिलु, इमोवि तेण दूयवयणेण रहो, सबबलेण कोसंबिं एइ, तं आगच्छंतं सोउं सयाणिओ अप्पबलो अतिसारेण मओ, ताहेक
एको मषीविन्दुः ऊर्वन्तरे पतितः, तेन स्पृष्टः (मृष्टः), पुनरपि जातः, एवं त्रीन् वारान् , पश्चात् तेन ज्ञातं, एतेनैवं भवितव्यमेव, ततश्चित्रसभा निर्मिता, ततो राजा चित्रसभांप्रलोकयन् तं प्रदेश प्राप्तः, यत्र सा देवी (चित्रिता), तां निर्वर्णयता स बिन्दुष्टः, विरुष्टः, एतेन मम पनी धर्षितेतिकृत्वा 0 | वध्य आज्ञप्तः, चित्रकृच्छ्रेणिरुपस्थिता, स्वामिन् ! एष लब्धवर इति, ततस्तस्मै कुब्जाया मुखं दर्शितं, तेन तदनुरूपं निर्वर्तितं, तथापि तेन संदंशकः (अङ्गुष्ठत - न्योरग्रं) छेदित एव, निर्विषयश्चाज्ञप्तः, स पुनर्यक्षाय (यक्षमारार्द्ध) उपवासेन स्थितः, भणितश्च-बामेन चित्रयिष्यसि, शतानीके प्रद्वेषं गतः, तेन चिन्तितंप्रद्योत एतस्याप्रीतिं वहेत् (वोढुं शक्तः), ततोऽनेन मृगावत्याश्चित्रफलके रूपं चित्रयित्वा प्रद्योताय उपस्थापितं, तेन दृष्टं, पृष्टः, शिष्टं, तेन दूतः प्रवर्तितः, यदि मृगावतीं न प्रस्थापयसि तोमि (यो मिति शेषः) तेन असस्कृतः निर्धमनेन निष्काशितः, तेन शिष्टं, अयमपि तेन दूतवचनेन रुष्टः, सर्वबलेन कौशाम्बीमेति, तमागच्छन्तं श्रुत्वा शतानीकोऽल्पबलोऽतीसारेण मृतः, तदा निम्माता. तंदण रुहो. वरलद्विओत्ति उवहितं.|| नेदम्. ततो.
dain Education International
For Personal & Private Use Only
www.jainelibrary.org