SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥६४॥ मिगावईए चिन्तिअं-मा इमो बालो मम पुत्तो विणस्सिहिति, एस खरेणं न सक्कति, पच्छा दूतो पविओ, भणिओएस कुमारो बालो, अम्हेहिं गएहिं मा सामंतराइणा केणइ अण्णेणं पेल्लिजिहिइ, सो भणति-को ममं धारे!माणे पेल्लिहिति, सा भणति-ओसीसए सप्पो, जोयणसए विज्जो किं करेहिति ?, तो णगरि दढं करेहि, सो भणति-आम करेमि, ताए भण्णति-उज्जेणिगाओ इगाओ बलिआओ, 'ताहि कीरउ, आमंति, तस्स य चोदस राइणो वसवत्तिणो, तेणं तेसिं बैला ठविता, पुरिसपरंपरएण तेहिं आणिआओ इट्टगाओ, कयं णगरं दंढं, ताहे ताए भण्णति-इयाणिं धांस्स |भरेहि णगरिं, ताणेण भरिया, जा हे णगरी रोहगअसज्झा जाया, ताहे सा विसंवइया, चिन्तियं च णाए-धण्णा'णं ते गामागरणगर जाव सण्णिवेसा, जत्थ सामी विहरति, पवएजामि जइ सामी एज, ततो भगवं समोसढो, तत्थ सबवेरा पसमंति, मिगावती णिग्गता, धम्मे कहिज्जमाणे एगे पुरिसे एस सवण्णुत्ति काउं पच्छण्णं मणसा पुच्छति, ताहे मृगावत्या चिन्तितं-मैष बालो मम पुत्रो विनेशत् , एष खरेण न शक्यते (साधयितुं), पश्चादू दूतः प्रस्थापितः, भणितः-एप कुमारो बालः, अस्मासु गतेषु मा सामन्तराजेन केनचिदन्येन प्रैरि, स भणति-को मया ध्रियमाणान् प्रेरयेत्, सा भणति-उच्छीर्षके सो योजनशते वैद्यः किं करिष्यति? तत् नगरी दृढां कुरु, स भणति-आममिति (ओमिति) करोमि, तया भण्यते-औजयिन्य इष्टका बलवत्यः, ताभिः करोतु, ओमिति, तस्य च चतुर्दश राजानो वशवर्तिनः, तेन तेषां बलानि स्थापितानि, पुरुषपरम्परकेण तैरानीता इष्टकाः, कृतं नगरं दृढं, तदा तया भण्यते-इदानीं धनेन बिभृहि नगरी, तदा तेन भृता, यदा नगरी रोधासाध्या जाता तदा सा विसंवदिता, चिन्तितं च तया-धन्यास्ते प्रामाकरनगराणि यावत् सन्निवेशाः, यन्त्र स्वामी विहरति, प्रव्रजेयं 8 यदि स्वामी आयायात् (एयात्), ततो भगवान् समवसृतः तन्न सर्ववैराणि प्रशाम्यन्ति, मृगावती निर्गता, धर्मे कथ्यमाने एकः पुरुष एष सर्वज्ञ इतिकृत्वा प्रच्छन्नं मनसा पृच्छति, तदा ॥ धरमाणे. * ते सबला. + नेदम्. धण्णस्स. 1 ततो. जाव. ॥६४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy