SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सामिणा भणिओ-वायाए पुच्छ देवाणुपिआ!, विरं बहवे सत्ता संबुझंतित्ति, एवम वि भणिते तेण भण्णति-भगवं! ताजा सा सा सा ?, तत्थ भगवता आमंति भणितं, गोयमसामिणा भणिअं-किं एतेण जा सा सा सा इति भणितं ?, एत्थ तीसे उठाणपरियावणि सर्व भगवं परिकहेतितेणं कालेणं तेणं समएणं चंपानाम नयरी, तत्थेगो सुवण्णगारो इत्थीलोलो, सो पंच पंच सुवण्णसयाणि दाऊण जा पहाणा कण्णा तं परिणेति, एवं तेणं पंचसया पिंडिता, एकेकाए तिलगचोद्दसगं अलंकारं करेइ, जद्दिवसं जाए समं भोगे भुंज इि तद्दिवसं देति अलंकारं, सेसकालं न देति, सो ईसालुओ तं घरं न कयाई मुयइ, नवा अण्णस्स अल्लिस्यतुं देति, सो अण्णदा मित्तपगते वाहितो, अणिच्छंतो बला णीओ जेमेतुं, सो तहिं गतोत्ति णाऊणं ताहिं चिंतिअं-किं एतेणं अम्ह सुवण्णएणंति?, अज पतिरिकं ण्हामो समालभामो आविद्धामो | अ, पहाआओ पइरिकमैज्जितवयविहीएतिलयचोदसएणं अलंकारेण अलंकरेऊणं अदायं गहाय पेहमाणीओ चिट्ठति, सो अ स्वामिना भणितः-वाचा पृच्छ देवानुप्रिय ! वरं बहवः सत्त्वाः संबुद्ध्यन्त इति, एवमपि भणिते तेन भण्यते-भगवन् ! या सा सा सा ?, तत्र भगवता आममिति (ओमिति) भणिते गौतमस्वामिना भणितं-किमेतेन या सा सा सेति भणितं ?, अत्र तस्या उत्थानपर्यापन्निकं सर्व भगवान् परिकथयति-15 तस्मिन्काले तस्मिन्समये चम्पानाम्नी नगरी, तत्रैकः सुवर्णकारः स्त्रीलोलुपः, स पञ्च पञ्च सु (सौ) वर्णशतानि दत्त्वा या प्रधाना कन्या तां परिणयति, एवं | तेन पञ्चशती पिण्डिता, एकैकस्याः तिलकचतुर्दशकान् अलङ्कारान् कारयति, यद्दिवसे यया समं भोगान् भुते (इति) तदिवसे ददाति अलङ्कारान् , शेषकाले न ददाति, स ईष्यालस्तत् गृहं न कदाचित् मुञ्चति, नवाऽन्यस्य उपसप्तुं ददाति, सोऽन्यदा मित्रप्रकृते (जेमनादिप्रकरणे) व्याहृतः अनिच्छन् बलानीतो जेमित, स तत्र गत इति ज्ञात्वा ताभिश्चिन्तितं-किमेतेनासाकं सुवर्णेनेति अद्य प्रतिरिक्तं (यथेच्छं) सामः समालभामः परिदध्मश्च, साताः प्रतिरिक्तम. भ्यङ्गनविधिना तिलकचतुर्दशकैरलङ्कारैरलङ्कृत्य आदर्श गृहीत्वा प्रेक्षमाणास्तिष्ठन्ति,. इणवरं. || मविभणितो. भणितं. अस्थि लोलो. भुंजहिति. P* अल्लिएई. सो य. * ०मजण. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy