________________
अहं न चित्तिज्जइ तओ जणमारिं करेइ, ततो चित्तगरा सवे पलाइउमारद्धा, पच्छा रण्णा णायं, जदि सबे पलायंति, तो | एस जक्खो अचित्तिजंतो अम्ह वहाए भविस्सइ, तेणं चित्तगरा एक्कसंकलितबद्धा पाडुहुएँहिं कया, तेसिं णामाई पत्तए लिहिऊण घडए छूढाणि, ततो वरिसे वरिसे जस्स णामं उहाति, तेण चित्तेयबो, एवं कालो वच्चति । अण्णया कयाई कोसंबीओ चित्तगरदारओ घराओ पलाइओ तत्थागओ सिक्खगो, सो भमंतो साकोतस्स चित्तगरस्स घरं अल्लीणो, सोवि एगपुत्तगो थेरीपुत्तो, सो से तस्स मित्तो जातो, एवं तस्स तत्थ अच्छंतस्स अह तंमि वरिसे तस्स थेरीपुत्तस्स वारओ जातो, पच्छा सा थेरी बहुप्पगारं रुवति, तं रुवमाणी थेरी दहण कोसंबको भणति-किं अम्मो! रुदसि ?, ताए सिढ़, सो भणति-मा रुयह, अहं एयं जक्खं चित्तिस्सामि, ताहे सा भणति-तुमं मे पुत्तो किं न भवसि?,तोवि अहं चित्तेमि, अच्छह तुब्भे असोगाओ, ततो छठभत्तं काऊण अहतं वत्थजुअलं परिहित्ता अगुणाए पोत्तीए मुहं बंधिऊण चोक्खेण योपत्तेण सुइभूएण णवएहिं कलसएहिं ण्हाणेत्ता णवएहिं कुच्चएहिं णवएहिं मल्ल संपुडेहिं अल्ले सेंहिं वण्णेहिं च|| चित्तेऊण पायव-14
अथ न चिभ्यते तदा जनमारिं करोति, ततश्चित्रकराः सर्वे पलायितुमारब्धाः, पश्चाद्राज्ञा ज्ञातं, यदि सर्वे पलायिष्यन्ते तर्हि एष यक्षोऽचिभ्यमाण: | अस्माकं बधाय भविष्यति, तेन चित्रकरा एकशृङ्खलाबद्धा प्रतिभूकैः (पारितोषिकैः) कृताः, तेषां नामानि पत्रके लिखित्वा घटे क्षिप्लानि, ततो वर्षे वर्षे यस्य नाम उत्तिष्ठते, तेन चित्र यितव्यः, एवं कालो गच्छति । अन्यदा कदाचित् कौशाम्बीकः चित्रकरदारकः गृहात् पलायितः तत्रागतः शिक्षकः (शिक्षितुं), स | भ्राम्यन् साकेतकस्य चित्रकरस्य गृहमालीनः, सोऽपि एकपुनकः स्थविरापुत्रः, सोऽथ तस्य मित्रं जातः, एवं तसिंस्तिष्ठति अथ तस्सिन्वर्षे तस्य स्थविरापुत्रस्य वारको जातः, पश्चात् सा स्थविरा बहुप्रकारं रोदिति, तां रुदतीं दृष्ट्वा स्थ विरां कौशाम्बीको भणति--किमम्ब ! रोदिषि? तया शिष्टं (वृत्तान्तं), स भणति-मा रुदिहि अहमेतं यक्षं चित्र यिष्यामि, तदा सा भणति-वं मे पुत्रः किं नासि, तथापि अहं चित्रयामि, तिष्ठथ यूयमशोकाः, ततः षष्ठभक्तं कृत्वाऽहतं वनयुगलं परिधायाष्टगुणया वखिकया मुखं बद्ध्वा चोक्षेण प्रयत्नेन शुचीभूतेन नवैः कलशैः सपयित्वा नवैः कूर्चकैः नवैर्मल्लकसंपुटैः अश्लेषैर्वर्णैश्च चित्रयित्वा पादप तितो भणति-* पाहुडएहिं प्र०+ सिं सवेसिं. 1 सागेयगस्त. नास्तीदम्.1 मुहपोत्तीए.tण पएण णव०.मल्लयसं०. अल्छेस्सेहिं. चित्तिओ चित्ते.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org