SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ णावि अ पारिव्वजं वंदामि अहं इमं व ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि॥४२८॥ PI गमनिका-नापि च परिव्राजामिदं पारिवाजं वन्दामि अहं इदं च ते जन्म, किन्तु यद्भविष्यसि तीर्थकरः अपश्चिमः तेन वन्दे इति गाथार्थः॥ ४२८ ॥ तथात एवण्हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो। आपुच्छिऊण पिअरं विणीअणगरिं अह पविट्ठो ॥ ४२९॥ गमनिका-एवं स्तुत्वा 'एहमिति निपातः पूरणार्थो वर्त्तते, कृत्वा प्रदक्षिणां च त्रिकृत्वः आपृच्छच 'पितरं' ऋषभदेवं विनीतनगरी अयोध्या 'अथ' अनन्तरं प्रविष्टो भरत इति गाथार्थः॥ ४२९ ॥ अत्रान्तरेतिव्वयणं सोऊणं तिवई आप्फोडिऊण तिक्खुत्तो। अन्भहिअजायहरिसो तत्थ मरीई इमं भणइ॥४३०॥ ___ गमनिका-तस्य-भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह-त्रिपदीं दत्त्वा, रङ्गमध्यगतमल्लवत्, तथा आस्फोव्य त्रिकृत्वः-तिस्रो वारा इत्यर्थः, किंविशिष्टः सन् इत्यत आह-अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने मरीचिः 'इदं' वक्ष्यमाणलक्षणं भणति, वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः॥४३०॥ जह वासुदेवु पढमो मूआइ विदेहि चक्कवहितं । चरमो तित्थयराणं होउ अलं इत्तिअं मझ ॥ ४३१॥ गमनिका-यदि वासुदेवः प्रथमोऽहं मूकायां विदेहे चक्रवर्तित्वं प्राप्स्यामि, तथा 'चरमः' पश्चिमः तीर्थकराणां भविष्यामि, एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, 'अलं' पर्याप्त अन्येनेति । पाठान्तरं वा 'अहो मए एति लद्धं' ति गाथार्थः॥ ४३१॥ SSSSSSSORRECTRONOR Jain Education International For Personal & Private Use Only brary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy