________________
हारिभद्री| यवृत्तिः विभागः१
आवश्यक- गमनिका—'तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि-रोमाणि शरीरे यस्य स तथाविधः ॥१६७॥
अभिवन्द्य 'पितर' तीर्थकर मरीचिं अभिवन्दिष्यत इत्यभिवन्दको याति । पाठान्तरं वा 'मरीइमभिवंदिउँ जाइत्ति' मरीचिं याति किमर्थम् !-अभिवन्दितुं-अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशः त्रिकालगोचरसूत्रप्रदर्शनार्थ इति गाथार्थः॥ ४२५॥
सो विणएण उवगओकाऊण पयाहिणंच तिक्खुत्तो।वंदइ अभित्थुणंतोइमाहि महुराहि वग्गूहिं ॥४२६॥ SI गमनिका-'सः' भरतः विनयेन-करणभूतेन मरीचिसकाशमुपागतः सन् कृत्वा प्रदक्षिणं च 'तिक्खुत्तोत्ति त्रिकृत्वः | तिम्रो वारा इत्यर्थः, वन्दते अभिष्टुवन् एताभिः 'मधुराभिः' वल्गुभिः वाग्भिरिति गाथार्थः ॥ ४२६ ॥ लाहा हु ते सुलद्धा जंसि तुमं धम्मचक्कवहीणं । होहिसि दसचउदसमो अपच्छिमो वीरनामुत्ति ॥ ४२७॥ ___ गमनिका-'लाभा' अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः, स चैवकारार्थः, तस्य च व्यवहितः संबन्धः, 'ते' तव सुलब्धा एव, यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यसि 'दशचतुर्दशमः' चतुर्विंशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थः॥ ४२७॥ तथा| आइगरु० (४२३) पूर्ववत् ज्ञेया । एकान्तसम्यग्दर्शनानुरञ्जितहृदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोद्यतो भरत एवाह
* मुपगतः
RRRRRRRRRR
SARA%AAAAAAAA%
॥१६७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org