SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ __ व्याख्या-सूत्रस्यार्थः सूत्रार्थः सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्र-3 नप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानल क्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत् प्रार्थमिकविनेयानां मतिसंमोहः, "द्वितीयः' अनुयोगः सूत्रस्पर्शिकनियुक्तिमि-* श्रकः कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च 'तृतीयश्च निरवशेषः' प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषः, कार्य इति, स एष' उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थः, भणितः प्रतिपादितः जिनादिभिः, क?, सूत्रस्य निजेन अभिधेयेन सार्ध अनुकूलो योगः अनुयोगः सूत्रव्याख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषय इति, अयं गाथार्थः ॥ २४ ॥ समाप्तं श्रुतज्ञानम् ॥ उक्तकारेण श्रुतज्ञानस्वरूपमभिहितं, साम्प्रतं प्रागभिहितप्रस्तावमव-| धिज्ञानमुपदर्शयन्नाहसंखाईआओ खलु, ओहीनाणस्स सव्वपयडीओ।काओ भवपञ्चइया, खओवसमिआओ काओऽवि ॥२५॥ व्याख्या-संख्यानं संख्या तामतीताः संख्यातीता असंख्येया इत्यर्थः, तथा संख्यातीतमनन्तमपि भवति, ततश्चानन्ता अपि, तथा च खलुशब्दो विशेषणार्थः, किं विशिनष्टि-क्षेत्रकालाख्यप्रमेयापेक्षयैव संख्यातीताः, द्रव्यभावाख्य उपोद्भातनिक्षेपनियुक्त्योः कथञ्चिवचित्प्रतिपादनसंभवात्. २ नूतनशिष्याणां प्रपञ्चितज्ञानां बालानां. ३ टीकाचूादिरूपः, प्रथमे संहितापदलक्षणः मध्ये पदार्थपदविग्रहचालनाप्रत्यवस्थानादिरूपः तृतीयसिस्तु अर्थापत्तिप्रभूतिगम्य इत्यर्थः ४ सर्वश्रुतप्रतिव्याख्यानाशक्यत्वेन चतुर्दशविधनिक्षेपवर्णनप्रतिज्ञातरूपेण, ५ स्थित्यादिसाधर्म्यरूपं. ६ संख्यानमपेक्ष्य सामान्ये वा नपुंसकं.७ सतोरप्यनन्तयोरनयोविधिज्ञानविषयापेक्षयाऽदः * कर्त्तव्यः + स्पर्शक०२-४-५ सूत्रार्थव्या०१ सूत्रान्वा०२-४-५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy