________________
आवश्यक
॥२७॥
ज्ञेयापेक्षया चानन्ता इति, 'अवधिज्ञानस्य' प्राग्निरूपितशब्दार्थस्य, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, प्रकृतयो भेदा हारिभद्रीअंशा इति पर्यायाः, एतदुक्तं भवति-यस्मादवधेः लोकक्षेत्रासंख्येयभागादारभ्य प्रदेशवृद्ध्या असंख्येयलोकपरिमाणं टू यवृत्तिः । | उत्कृष्टं आलम्बनतया क्षेत्रमुक्तं, कालश्चावलिकाऽसंख्येयभागादारभ्य समयवृद्ध्या खल्वसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाण विभागः१ | उक्तः, ज्ञेयभेदाच्च ज्ञानभेद इत्यतः संख्यातीताः तत्प्रकृतयः इति, तथा तैजसवाग्द्रव्यापान्तरालवय॑नन्तप्रदेशका द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्त्तद्रव्याणि उत्कृष्ट विषयपरिमाणमुक्तं, प्रतिवस्तुगतासंख्येयपर्यायविषयमानं च इति, अतः पुद्गलास्तिकार्य तत्पर्यायाँश्चाङ्गीकृत्य ज्ञेयभेदेन ज्ञानभेदादनन्ताः प्रकृतय इति, आसां च मध्ये 'काश्चन' अन्यतमाः| 'भवप्रत्यया' भवन्ति अस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, स च नारकादिलक्षणः, स एव प्रत्ययः-कारणं यासां13 ताः भवप्रत्ययाः, पक्षिणां गगनगमनवत् , ताश्च नारकामराणामेव, तथा गुणपरिणामप्रत्ययाः क्षयोपशमनिर्वृत्ताः क्षायोपशमिकाः काश्चन, ताश्च तिर्यइनराणामिति । आह-क्षायोपशमिके भावेऽवधिज्ञानं प्रतिपादितं, नारकादिभवश्च औद-1| |यिका, स कथं तासां प्रत्ययो भवतीति, अत्रोच्यते, ता अपि क्षयोपशमनिवन्धना एव, किंतु असावेव क्षयोपशमः तस्मि-15
लोकशब्देन पञ्चास्तिकायस्य क्षेत्रशब्देन चानन्ताकाशस्य बोधसंभवादक्तं लोकक्षेत्रेति. लोक एवारम्भाद्वा २ एतावतो लोकक्षेत्रस्यासंभवादुक्तं क्षेत्रेति|४॥२७॥ | सामान्येन, सामर्थ्यापेक्षं चेदं, न तु तावति क्षेत्र दृश्य, विहाय लोकं जीवपुरलयोरनवस्थानात, फलं तु लोके सूक्ष्मसूक्ष्मसरार्थज्ञानं. ३ उत्कर्षतः प्रतिद्-Ix ग्यमसंख्येयान् , न तु कदाचनाप्यनन्तान 'नाणन्ते पेच्छह कयाइ' ति भाष्योक्तेः, जघन्यतस्तु संख्येयानसख्येयांश्च प्रतिद्रव्यं जानाति, परं वक्ष्यमाणत्वादिना नोक्तं । भवप्रत्ययावधिप्रकृतयः * ०वर्तिनोऽनन्त०५+ प्रदेशिकाद् ।-३-५ | कायांस्तस्यभेदे च १-२-४-५.
dain Education
a l
For Personal & Private Use Only
www.jainelibrary.org