________________
आवश्यक-
॥११६॥
MESSASUALLY
तस्स वेजस्स घरे एगओ सत्वे सन्निसण्णा अच्छंति, तत्थ साहू महप्पा सो किर्मिकुढेण गहिओ अइगतो भिक्खस्स, तेहिं हारिभद्री | सप्पणयं सहासं सो भण्णति-तुन्भेहिं नाम सबो लोगो खायचो, ण तुन्भेहिं तवस्सिस्स वा अणाहस्स वा किरिया यवृत्तिः कायचा, सो भणति-करेजामि, किं पुण? ममोसहाणि णत्थि, ते भणंति-अम्हे मोल्लं देमो, किं ओसहं जाइजउ ?, सो विभागः१ भणति-कंबलरयणं गोसीसचंदणं च, तइयं सहस्सपागं तिलं तं मम अत्थि, ताहे मग्गिउं पवत्ता, आग-18 मियं च णेहिं जहा-अमुगस्स वाणियगस्स अस्थि दोवि एयाणि, ते गया तस्स सगासं दो लक्खाणि घेत्तुं, वाणिअओ |संभंतो भणति-किं देमि?, ते भणंति-कंबलरयणं गोसीसचंदणं च देहि, तेण भण्णति-किं एतेहिं कजं?, भणंति-साहुस्स किरिया कायबा, तेण भणितं-अलाहि मम मोल्लेण, इहरहा एव गेण्हह, करेह किरियं, ममवि धम्मो होउत्ति, सो वाणियगो चिंतेइ-जई ताव एतेसिं बालाणं एरिसा सद्धा धम्मस्सुवरिं, मम णाम मंदपुण्णस्स इहलोगपडिबद्धस्स नत्थि, सो,
तस्य वैद्यस्य गृहे एकतः सन्निषण्णास्तिष्ठन्ति, तत्र साधुर्महात्मा स कृमिकुष्ठेन गृहीतः अतिगतो भिक्षायै, तैः सप्रणयं सहास्यं सोऽभाणि-युष्माभिनाम सर्वो लोकः खादितव्यः, न युष्माभिः तपस्विनो वा अनाथस्य वा क्रिया (चिकित्सा) कर्तव्या, स भणति-करोमि, किं पुनः ? मम औषधानि न
सन्ति, ते भणन्ति-वयं मूल्यं दद्मः, किमौषधं याच्यते (तां), स भणति-कम्बलरनं गोशीर्षचन्दनं च, तृतीयं सहस्रपाकं तैलं तन्ममास्ति, तदा मार्ग४ायितुं प्रवृत्ताः, ज्ञातं च तैः यथा-अमुकस्य वणिजो द्वे अपि एते स्तः, तेगतास्तस्य सकाशं द्वेलक्षे गृहीत्वा, वणिक संभ्रान्तो भणति-किं ददामि?, ते भणन्ति-कम्ब- बलरनं गोशीर्षचन्दनं च देहि, तेन भण्यते-किमेतः कार्य, भणन्ति-साधोः क्रिया कर्तव्या, तेन भणितं-अलं मम मूल्येन, इतरथैव गृहीत कुरुध्वं क्रियां
ममापि धर्मों भवविति, स वणिग् चिन्तयति-यदि तावदेतेषां बालानामीदशी श्रद्धा धर्मस्योपरि, मम नाम मन्दपुण्यस्य इहलोकप्रतिबद्धस्य नास्ति, स * एगयओ. +कोढेण. खाइयवो. सियसह.
॥११६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org