________________
मणूसो जाओ, तओ आउक्खएणं सोहम्मे कप्पे देवो उववण्णो, ततो चइऊण इहेव जंबूदीवे दीवे अवरविदेहे गंधिलावतीविजए वेयड्डपबए गंधारजणवए गन्धसमिद्धे विजाहरणगरे अतिबलेरण्णो नत्ता सयबलराइणो पुत्तो महाबलो नाम राया जाओ, तत्थ सुबुद्धिणा अमच्चेण सावगेण पिअवयस्सेण णाडयपेक्खाअक्खित्तमणो संबोहिओ, मासावसेसाऊ बावीसदिणे भत्तपच्चक्खाणं काउं मरिऊण ईसाणकप्पे सिरिप्पभे विमाणे ललियंगओ नाम देवो जाओ, ततो चइऊण इहेव जंबूदीवे दीवे पुक्खलावइविजए लोहग्गलणगरसामी वइरजंघो नाम राजा जाओ, तत्थ सभारिओ पच्छिमे वए पबयामित्ति चिंतंतो पुत्तेण वासघरे जोगधूवधूविए मारिओ, मरिऊण उत्तरकुराए सभारिओ मिहुणगो जाओ, तओ सोहम्मे कप्पे देवो जाओ, ततो चइऊण महाविदेहे वासे खिइपइट्ठिए णगरे वेजपुत्तो आयाओ, जद्दिवसं च जातो तद्दिवसमेगाहजातगा से इमे चत्तारि वयंसगा तंजहा-रायपुत्ते सेठिपुत्ते अमच्चपुत्ते सत्थाहपुत्तेत्ति, संवडिआ ते, अण्णया कयाइ
मनुष्यो जातः, तत आयुःक्षयेण सौधर्म कल्पे देव उत्पन्नः, ततश्युत्वा इहैव जम्बूद्वीपे द्वीपे अपरविदेहेषु गन्धिलावत्यां वैतान्यपर्वते गान्धारजन-15 |पदे गन्धसमृद्ध विद्याधरनगरे अतिबलराजस्य नप्ता शतबलराजस्य पुत्रः महाबलनामा राजा जातः, तत्र सुबुद्धिना अमात्येन श्रावकेण प्रियवयस्पेन नाटकक्षाक्षिप्तमनाः संबोधितः, मासावशेषायुः द्वाविंशतिदिनी भक्तप्रत्याख्यानं कृत्वा मृत्वेशानकल्पे श्रीप्रभे विमाने ललिताङ्गकनामा देवो जातः, ततश्युत्वेहैव | जम्बूद्वीपे द्वीपे पुष्कलावती विजये लोहार्गलनगरस्वामी वज्रजङ्घनामा राजा जातः, तत्र सभार्यः पश्चिमे वयसि प्रव्रजामीति चिन्तयन् पुत्रेण वासगृहे योगधूपधूपिते (तेन) मारितः, मृत्वोत्तरकुरुषु सभार्यों मिथुनको जातः, ततः सौधर्म कल्पे देवो जातः, ततश्युत्वा पुनरपि महाविदेहे वर्षे क्षितिप्रतिष्ठिते नगरे वैद्यपुत्र आयातः, यदिवसे च जातस्तहिवसे एकाहीतास्तस्येमे चत्वारो वयस्यास्तद्यथा-राजपुत्रः श्रेष्टिपुत्रः अमात्यपुत्रः सार्थवाहपुत्र इति, संवर्धितास्ते, | अन्यदा कदाचित्. *तेणं. +बलस्स र०. पुणोवि म..
Jain Educa
For Personal & Private Use Only
www.jainelibrary.org