________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥११५॥
तं च सोऊण बहवे तडियकप्पडियादओ पय१ति, विभासा, जाव तेण समं गच्छो साहूण संपडितो, को पुण कालो !, चरमनिदाघो, सो य सत्थो जाहे अडविमझे संपत्तो ताहे वासरत्तो जाओ, ताहे सो सत्थवाहो अइदुग्गमा पंथत्तिका तत्थेव सत्थनिवेसं काउं वासावासं ठितो, तंमि य ठिते सबो सत्थो ठितो, जाहे य तेसिं सथिल्लियाणं भोयणं णिद्वियं ताहे कंदमूलफलाणि समुद्दिसिउमारद्धा, तत्थ साहुणो दुक्खिया जदि कहवि अहापवत्ताणि लभंति ताहे गेण्हंति, एवं काले वच्चंते थोवावसेसे वासारत्ते ताहे तस्स धणस्स चिंता जाता-को एत्थ सत्थे दुक्खिओत्ति ?, ताहे सरिअं जहा मए समं साहुणो आगया, तेसिं च कंदाइ न कप्पंति, ते दुक्खिता तवस्सियो, कलं देमित्ति पभाए निमन्तिता भणंति-जं पर अम्ह कप्पि होजों तं गेण्हेजामो, किं पुण तुभं कप्पति, जं अकयमकारियं भिक्खामेत्तं, जं वा सिणेहादि, तो तेण साहूण घयं फासुयं विउलं दाणं दिण्णं, सो य अहाउयं पालेत्ता कालमासे कालं किच्चा तेण दाणफलेण उत्तरकुराए
तच्छ्रुत्वा च बहवस्तटिककार्पटिकादयः प्रवर्त्तन्ते, विभाषा (वर्णन), यावत्तेन समं गच्छः साधूनां संप्रस्थितः, कः पुनः कालः, चरमनिदाघः, सच सार्थों यदाऽटवीमध्ये संप्राप्तः तदा वर्षीरानो जातः, तदा स सार्थवाहोऽतिदुर्गमाः पन्थान इतिकृत्वा तत्रैव सार्थनिवेशं कृत्वा वर्षावासं स्थितः, तस्मिंश्च स्थिते सर्वः सार्थः स्थितः, यदा च तेषां सार्थिकानां भोजनं निष्ठितं तदा कन्दमूलफलानि समुद्देष्ट (अचुं) आरब्धाः, तत्र साधवः दुःखिता यदि कथमपि यथाप्रवृत्तानि लभन्ते तदा गृहन्ति, एवं काले व्रजति स्तोकावशेषो वर्षारानः तदा धनस्य चिन्ता जाता-क एतस्मिन्साथै दुःखित इति, तदा स्मृतं यथा मया समं साधव आगतास्तेषां कन्दादि न कल्पते, ते दुःखितास्तपस्विनः, कल्ये दास्ये इति प्रभाते निमन्त्रिता भणन्ति यत्परमस्माकं कल्प्यं भवेत्तद्गृहीच्यामः, किं पुनर्भवतां कल्पते , यदकृतमकारितं भिक्षामात्रं यद्वा नेहादि, ततः तेन साधुभ्यो घृतं प्रासुकं विपुलं दानं दत्तं, स च यथायुष्कं पालयित्वा कालमासे कालं कृत्वा तेन दानफलेन | उत्तरकुरुषु * होज. + सिणेहंति.
॥११५॥
ASSA
Jain Education Internal
For Personal & Private Use Only
www.jainelibrary.org