SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आवस्सयं १ अवस्सकरणिनं २ धुव ३ णिग्गहो ४ विसोही ५य। अज्झयणछक्क ६ वग्गो ७णाओ८ आराहणा९मग्गो १०॥१॥ समणेण सावएण य अवस्सकायव्वयं हवइ जम्हा। अहोणिसंस्स य तम्हा आवस्सयं नाम ॥२॥ ___ एवं श्रुतस्कन्धयोरपि निक्षेपश्चतुर्विध एव द्रष्टव्यः, यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थ तु किञ्चिदुच्यते-इह नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रकन्यस्तं, अथवा सूत्रमण्डजाँदि, भावश्रुतं वागमतो ज्ञाता उपयुक्तः, नोआगमतस्त्विदमेवावश्यक, नोशब्दस्य देशवचनत्वात् । एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदादिः अचित्तो द्विप्रदेशिकादिः मिश्रः सेनादिदेशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्त्वावश्यकश्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वात् , अथवा ज्ञानक्रियागुणसमूहात्मकः सामायिकादीनामध्ययनानां समावेशात् , ज्ञानदर्शनक्रियोपयोग इत्यर्थः, नोशब्दस्तु मिश्र-18 आवश्यकमवश्यकरणीयं ध्रुवं निग्रहो विशोधिश्च । अध्ययनषट्वं वर्गो न्याय आराधना मार्गः ॥१॥ श्रमणेन श्रावकेण चावश्यकर्त्तव्यं भवति अस्मात् । अन्ते (न्तः) अहर्निशस्य (अहो निशः) च, तस्मादावश्यकं नाम ॥२॥२ श्रुतपर्यायत्वात्सूत्रनिर्देशोऽत्र प्राकृतत्वात् , सुयशब्देन सूत्रमपि सूत्रकृतोऽङ्गस्य सुयगडेतिवत्. ३ आदिना बोण्डजकीटजवालजवल्कजग्रहः ४ प्रस्तुतत्वादन्यथा सर्वमपि श्रुतमेवं, आगमे तु पदमात्रज्ञानोपयोगागिन्नता. ५ सेणाइदेसाई ८९६सेनायाः हस्त्यश्वरथपदातिखड्गकुन्ताद्यात्मकः पाश्चात्यमध्यमानदेशरूपो मिश्रस्कन्धः ( विशे० ८९६ गाथावृत्ती ) सेणाए अग्गिमे खंधे सेणाए मजिसमे खंधे | सेणाए पच्छिमे खंधे ( अनु० १०२) प्रथमादिपदाहामनगरादिग्रहः द्वितीयादिना देशद्वयादिग्रहः * अवस्सं करणं. + अहोणिसिस्स. + भागमतो. नास्तीदम्. सेनादिर्देशादि. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy