________________
आवश्यक
॥ ५२ ॥
पासित्ता सबलोगो पसंसति - अहो इमो घण्णो भगवन्तं अग्गिं तप्पेति, अण्णया कयाई तेण पलीवितं, वाओ य पबलो जाओ, सबं णगरं दहूं, पच्छा रण्णा पडिहणिओ + णिविसओ य कओ । अण्णहिंपि णगरे एगो एवं चेव करेइ, सो राइणा सुओ जहा एवं करेइत्ति, सो सबस्सहरणो काऊण विसज्जिओ, अडवीए कीस ण पलीवेसि ? । जहा तेण वाणिअगेण अवसेसावि दड्ढा, एवं तुमंपि एतं पसंसित्ता एते साहुणो सबै परिचयसि, जाहे न ठाति ताहे साहुणो भणिआ| एस महाणिद्धम्मो अगीयत्थो अलं एयस्स आणाए, जदि एयस्स णिग्गहो न कीरइ, तो अण्णेवि विणस्संति । इदानीं भावावश्यकं तदपि द्विविधमेव - आगमतो नोआगमतश्च तत्रागमतो भावावश्यकं ज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात्, अथवाऽऽवश्यकार्थोपयोगपरिणाम एवेति । नोआगमतस्तु ज्ञानक्रियोभयपरिणामो भावावश्यकं, उपयुक्तस्य क्रियेति भावार्थ:, मिश्रवचनश्च नोशब्दः, इदमपि च लौकिकादित्रिविधं सूत्रादवसेयं, इह तु लोकोत्तरेणाधिकार इति । उक्तमावश्यकं, अस्य चामूनि अव्यामोहार्थमेकार्थिकानि द्रष्टव्यानि—
१ एक एवमेव करोति, स राज्ञा श्रुतो यथा एवं करोतीति, स हृतसर्वस्वः ( सर्वस्वहरणं ) कृत्वा विसृष्टः अटव्यां कथं ( कुतः ) न प्रदीपयसि ? । यथा तेन वणिजा अवशेषा अपि दग्धाः एवं त्वमपि एतं प्रशस्य एतान् सर्वान् साधून् परित्यजसि यदा न तिष्ठति ( विरमति ) तदा साधवो भणिताःएष महानिर्धर्मा अगीतार्थः, अळमेतस्याज्ञया, यदि एतस्य निग्रहो न क्रियतेऽतोऽन्येऽपि विनङ्क्षयन्ति २ आवश्यक पदार्थज्ञस्त्रज्जनितसंवेगविशुद्धिमान् परिणामस्तत्र चोपयुक्त: ( अनु० ७३ ) + निण्णयरो. * एवं पसंसंतो + परिचयसि.
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥ ५२ ॥
www.jainelibrary.org