SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ SAGAR निकभेदभिन्नं यथाऽनुयोगद्वारेषु, नवरं लोकोत्तरेणात्राधिकारः, तच्च ज्ञानादिश्रमणगुणमुक्तयोगस्य प्रतिक्रमणं भावशून्यस्वाद अभिप्रेतफलाभावाच्च, एत्थ उदाहरणं-वसंतपुरं नगरं, तत्थ गच्छो अगीतत्थसंविग्गो विहरति, तत्थ य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसियं उदउल्लादिअणेसणाओ पडिगाहेत्ता महया संवेगेणं आलोएइ, तस्स पुण गणी अगीयत्थत्तणओ पायच्छित्तं देतो भणति 'अहो इमो धम्मसद्धिओ साहू !, सुहं पडिसेविउं, दुक्खं आलोएउं, एवं णाम एस आलोएइ अगूहंतो, अतो असढत्तणओ सुद्धोत्ति' एयं च दळूण अण्णे अगीयत्थसमणा पसंसंति, चिंतेंति सेय-णवरं आलोएयचं णत्थित्थ किंची पडिसेविएणं ति । अण्णदा कदाई गीयत्थे संविग्गो विहरमाणो आगओ, सोति |दिवसदेवसियं अविहिं दलूण उदाहरणं दाएति-गिरिणगरे णगरे रयणवाणियओ रत्तरयणाणं घरं भरेऊणं पलीवेइ, तं अत्रोदाहरणं-वसन्तपुरं नगरं, तत्र गच्छोऽगीतार्थसंविनो विहरति, तत्र चैकः संघिमः मुक्तश्रमणगुणयोगः, स दिवसदैवसिकं उदकाचनेपणाः प्रतिगृह्य महता संवेगेनालोचयति, तस्य पुनराचार्यः अगीतार्थत्वात् प्रायश्चित्तं ददत् भणति ' अहो अयं धर्मश्रद्धिकः (तः ) साधुः ' सुखं प्रतिसेवितुं दुष्करमालोचितुं. एवं नामैष आलोचयति. अगूहयन् , अतः अपाठत्वाद् शुद्ध इति, एतद् दृष्ट्वाऽन्येऽगीतार्थश्रमणाः प्रशंसन्ति, चिन्तयन्ति च परं-आलोचयितव्यं नास्त्यत्र किञ्चित्प्रतिसेवितेनेति । तत्र अन्यदा कदाचित् गीतार्थः संविनः विहरन् आगतः, स तं दिवसदैवसिकमविधि दृष्ट्वोदाहरणं दर्शयति-गिरिणगरे नगरे रत्नवणिग् रक्तरतैः गृहं भृत्वा प्रदीपयति, तदृष्ट्वा सर्वलोकः प्रशंसति-अहो अयं धन्यो भगवन्तमग्निं तर्पयति, भन्यदा कदाचित् तेन प्रदीपितं, वातश्च दप्रबलो जातः, सर्व नगरं दग्धं, पश्चाद्राज्ञा प्रतिहतो निर्विषयश्च कृतः। अन्यत्रापि नगरे * एवं एवं. + एवं च. शं. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy