SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ SCREEMARKESAROKAMASKA5 तत्यं जहण्णो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ। अममिहमुक्कोसो एत्तो सिसिरे पवक्खामि ।२। सिसिरे तु जहण्णादी छट्ठादी दसमचरिमगो होति । वासासु अहमादी बारसपजंतगोणेओ। ३ । पारणगे आयाम पंचसु गहो दोसभिग्गहो भिक्खे । कप्पडियादि पइदिण करेति एमेव आयाम । ४ । एवं छम्मासतवं चरित्तु परिहारिया अणुचरंति । | अणुचरगे परिहारियपदहिते जाव छम्मासा ।५। कप्पडितोवि एवं छम्मासतवं करेंति सेसा उ । अणुपरिहारिंगभावं वयंति कप्पष्टिगत्तं च । ६ । एवेसो अट्ठारसमासपमाणो उ वण्णिओ कप्पो । संखेवओ विसेसा विसेससुत्ताओ णायवो।७। कप्पसमत्तीऍ तयं जिणकप्पं वा उविंति गच्छं वा । पडिवजमाणगा पुण जिणस्स पासे पवजंति । ८ तित्थयरसमीवासेवगस्स पासे व णो उ अण्णस्स । एतेसिं जं चरणं परिहारविसुद्धिगं तं तु।९।''तथा' इत्यानन्तर्यार्थे, गाथाभङ्ग|भयाध्यवहितस्योपन्यासः, 'सूक्ष्मसंपरायं' इति संपर्येति एभिः-संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् तत्र जघन्यं ग्रीष्मे चतुर्थः षष्ठस्तु भवति मध्यमकम् । अष्टम इह उत्कृष्टं इतः शिशिरे प्रवक्ष्यामि । ३ । शिशिरे तु जघन्यादि षष्ठादि दशमचरमक भवति । वर्षासु अष्टमादि द्वादशपर्यन्तकं ज्ञेयम् । ३ । पारणके आचामाम्लं पञ्चसु ग्रहः द्वयोरभिग्रहो भिक्षायाम् । कल्पस्थितादयः प्रतिदिनं कुर्वन्ति एवमेवाचामाम्लम् । १ । एवं षण्मासतपः चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदस्थिताः यावत्षण्मासाः । ५ । कल्पस्थितोऽपि एवं षण्मासतपः करोति शेषास्तु अनुपरिहारिकभावं व्रजन्ति कल्पस्थितत्वं च । ६ । एवमेषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः । संक्षेपतः विशेषतो विशेषसूत्राज्ञातव्यः । कल्पसमाप्तौ तं जिनकल्पं वोपयन्ति गच्छं वा । प्रतिपद्यमानकाः पुनर्जिनस्य पार्थे प्रपद्यन्ते।८। तीर्थकरसमीपासेवकस्य पार्वे वा नत्वन्यस्य । एतेषा द्र यचरणं परिहारविशुद्धिक तत्तु ॥९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy