SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ततो उसभकूडए नाम लिहइ, ततो सुसेणो उत्तरिलं सिंधुनिक्खूडं ओयवेइ, ततो भरहो गंगं ओयवेइ, पच्छा सेणावती उत्तरिलं गंगानिक्खूड ओयवेइ,भरहोऽवि गंगाए सद्धिं वाससहस्सं भोगे भुंजइ,ततो वेयढे पवएणमिविणमिहिं समं बारस संवच्छराणि जुद्धं, ते पराजिआ समाणा विणमी इत्थीरयणं णमी रयणाणि गहाय उवठिया, पच्छा खंडगप्पवायगुहाए नट्टमालयं देवं ओयवेइ, ततो खंडगप्पवायगुहाए नीति, गंगाकूलए नव निहओ उवागांच्छंति, पच्छा दक्खिणिलं गंगानिक्खूड सेणावई ओयवेइ, एतेण कमेण सहीए वाससहस्सेहिं भारहं वासं अभिजिणिऊण अतिगओ विणीयं रायहाणिंति, बारस वासाणि महारायाभिसेओ, जाहे बारस वासाणि महारायाभिसेओ वत्तो राइणो विसजिआ ताहे निययवग्गं सरिउमारद्धो, ताहे दाइजति सबे निइल्लिआ, एवं परिवाडीए सुंदरी दाइआ, सा पंडुलंगितमुही, सा य जदिवसं रुद्धा तद्दिवसमारद्धा आयंबिलाणि करेति, तं पासित्ता रुठ्ठो ते कुटुंबिए भणइ-किं मम नत्थि भोयणं?, जं एसा एरिसी ___१तत ऋषभकूटे नाम लिखति, ततः सुषेण औत्तरीयं सिन्धुनिष्कूटं उपयाति, ततो भरतो गङ्गामुपयाति, पश्चात्सेनापतिरोत्तर गङ्गानिष्कूटमुपयाति, भरतोऽपि गङ्गया साधे वर्षसहस्रं भोगान्भुनक्ति, ततो वैताब्ये पर्वते नमिविनमिभ्यां समंद्वादश संवत्सराणि युद्धं, तौ पराजितौ सन्तौ विनमिः स्त्रीरनं नमिः रत्नानि गृहीत्वोपस्थिती, पश्चात्खण्डप्रपातगुहाया नृत्यमाल्यं देवमुपयाति, ततः खण्डप्रपातगुहाया निर्याति, गङ्गाकूले नव निधय उपागच्छन्ति, पश्चात् दाक्षिणात्यं गङ्गानिष्कूटं सेनापतिरुपयाति, एतेन क्रमेण षष्टया वर्षसहस्रः भारतं वर्षे अभिजित्यातिगतो विनीता राजधानीमिति, द्वादश वर्षाणि महाराजाभिषेको, यदा द्वादश वर्षाणि महाराजाभिषेको वृत्तो राजानो विसृष्टाः तदा निजकवर्ग स्मर्तुमारब्धः, तदा दश्यन्ते सर्वे निजकाः, एवं परिपाव्या सुन्दरी दर्शिता, सा पण्डराङ्गितमुखी, सा च यदिवसे रुद्धा तस्मादिवसादारभ्याचाम्लानि करोति, तां दृष्ट्वा रुष्टस्तान् कौटुम्बिकान् भणति-किं मम नास्ति भोजनं, यदेषा इंडशी नामयं. +गंगाकूलेण. गच्छंतित्ति. महारज्जा. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy