SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥१५१॥ रूवेण जाया, विज्जा वा नत्थि ?, तेहिं सिद्धं जहा - आयंबिलाणि करेति, ताहे तस्स तस्सोवरिं पयणुओ रागो जाओ, साहारिभद्रीय भणिया- जइ रुच्चइ तो मए समं भोगे भुंजाहि, णवि तो पचयाहित्ति, ताहे पाएसु पडिया विसज्जिया पवइआ । वृत्तिः अन्नया भरहो तेसिं भाउयाणं दूयं पवेइ-जहा मम रज्जं औयणह, ते भ ंति-अम्हवि रज्जं ताएण दिण्णं, तुज्झवि, एतु विभागः १ ताव ताओ पुच्छिज्जिहित्ति, जं भणिहिति तं करिहामो । ते णं समए णं भगवं अट्ठावर्येमागओ विहरमाणो, एत्थ सबे समोसरिआ कुमारा, ताहे भणंति-तुम्भेहिं दिण्णाई रज्जाई हरति भाग्या, ता किं करोमो ? किं जुज्झामो जयाहु आया णामो?, ताहे सामी भोगेसु निवत्तावेमाणो तेसिं धम्मं कहेइ-न मुत्तिसमं सुहमत्थि, ताहे इंगालदाहकदितं कहेइ - जहा एगो इंगालदाहओ एवं भाणं पाणिअस्स भरेऊ णं गओ, तं तेण उदगं णिडविअं, उवरिं आइञ्चोपासे अग्गी पुणो परिस्समो दारुगाणि कुट्टतरस, घरं गतो पाणं पीअं, मुच्छिओ सुमिणं पासइ, एवं असब्भावपट्टवणाए कूवत लागनदिदहसमुद्दा यसबे १ रूपेण जाता, वैद्य वा न सन्ति ?, तैः शिष्टं यथाऽऽचाम्लानि करोति, तदा तस्य तस्या उपरि प्रतनुको रागो जातः, सा च भणिता-यदि रोचते तदा मया समं भोगान् भुङ्क्ष्व, नैव तर्हि प्रव्रज, तदा पादयोः पतिता विसृष्टा प्रव्रजिता । अन्यदा भरतस्तेषां भ्रातॄणां दूतान् प्रेषयति-यथा मम राज्यमाज्ञापयत, ते भगन्ति - अस्माकमपि राज्यं तातेन दत्तं, तथापि, एतु तावत्तातः पृच्छयते, यद्भणिष्यति तत्करिष्यामः । तस्मिन्समये भगवानष्टापदमागतो विहरन्, अत्र सर्वे समवसृताः कुमाराः, तदा भणन्ति - युष्माभिर्दत्तानि राज्यानि हरति भ्राता, तकिं कुर्मः ? किं युध्यामह उताहो आज्ञप्यामहे, तदा स्वामी भोगेभ्यो निवर्त्तयमानः तेभ्यो धर्मं कथयति-न मुक्तिसमं सुखमस्ति तदाऽङ्गारदाहकदृष्टान्तं कथयति-यथैकोऽङ्गारदाहक एकं भाजनं पानीयस्य भृत्वा गतः; तत्तेनोदकं निष्ठापितं, उपरि आदित्यः पार्श्वयोरभिः पुनः परिश्रमो दारूणि कुट्टयतः, गृहं गतः पानं पीतं, मूर्च्छितः स्वप्नं पश्यति, एवमसद्भावप्रस्थापनया कूपतटाकनदीइदसमुद्राश्च सर्वे * ०याणह + अट्ठावदे समागतो. + भरहो ता ताओ. 1 करेमि भरेवं $ कोर्णेतस्स. Jain Education International For Personal & Private Use Only ॥ १५१ ॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy