SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ASCARSACROSAROSAROS पीओं, न य छि ताहे एगमि जिण्णकूवे तणपूलिअंगहाय उस्सिचइ, जं पडियसेसं तं जीहाए लिहइ । एवं तुन्भेहिपि अणुग सद्दफरिसा सबसिद्धे अणुभूआ, तहवि तत्तिं न गया । एवं वियालिअं नाम अज्झयणं भासइ 'संबुज्झह किं न बुज्झहा ?' एवं अट्ठाणउए वित्तेहिं अहाणउइ कुमारा पबइआ, कोइ पढमिल्लुएण संबुद्धो कोइ। बितिएण कोइ ततिएण जाहे ते पवइआ। अमुमेवार्थमुपसंहरन्नाहमागहमाई विजयो सुंदरिपव्वज वारसभिसेओ। आणवण भाउगाणं समुसरणे पुच्छ दिहंतो ॥ ३४८॥ गमनिका-मागधमादौ यस्य स मागधादिः, कोऽसौ ? विजयो भरतेन कृत इति । पुनरागतेन सुन्दर्यवरोधस्थिता दृष्टा, क्षीणत्वान्मुक्ता चेति । द्वादश वर्षाणि अभिषेकः कृतो भरताय, आज्ञापनं भ्रातॄणां चकार, तेऽपि च समवसरणे भगवन्तं पृष्टवन्तः, भगवता चाङ्गारदाहकदृष्टान्तो गदित इति गाथाक्षरार्थः ॥ ३४८ ॥ इदानीं कथानकशेषम्-कुमारेसु पवइएसु भरहेण बाहुबलिणो दूओ पेसिओ, सो ते पवइए सोउं आसुरुत्तो, ते बाला तुमए पवाविआ, अहं पुण जुद्धसमत्थो, पीताः, न च छिद्यते तृष्णा, तदैकस्मिञ्जीर्णकूपे तृणपूलं गृहीत्वोत्सिञ्चति, यत्पतितशेष तजिह्वया लेढि । एवं युष्माभिरपि अनुत्तराः सर्वलोके शब्दस्पर्शाः सर्वार्थसिद्धेऽनुभूतास्तथापि तृप्तिं न गताः, एवं वैदारिकं नामाध्ययनं भाषते, संबुध्यत किं न बुध्यत? एवमष्टनवत्या वृत्रष्टनवतिः कुमाराः प्रवजिताः कश्चित् प्रथमेन संबुद्धः कश्चिद्वितीयेन कश्चित्तुतीयेन, यदा ते प्रव्रजिताः।२ कुमारेषु प्रबजितेषु भरतेन बाहुबलिने दूतः प्रेषितः, स तान्प्रवजितान् श्रुत्वा क्रुद्धः, ते बालास्त्वया प्रवाजिताः, महं पुनः युद्धसमर्थः * पीआ य. + पच्छिजइ. मागहवरदामपभास सिंधुखंडप्पवायतमिसगुहा । सद्धिं वाससहस्से, ओअविलं आगओ भरहो॥१॥ (प्र. अव्या०). Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy