SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आवश्यक दता एहि, किं वा ममंमि अजिए भरहे तुमे जिंअंति। ततो सबबलेण दोवि मिलिआ देसते, बाहुबलिणा भणि-किं हारिभद्री अणवराहिणा लोगेण मारिएणं ?, तुमं च अहं च दुवेऽवि जुज्झामो, एवं होउत्ति, तेर्सि पढमं दिहिजुद्धं जायं,तत्थ भरहो ॥१५२॥ यवृत्तिः पराजिओ, पच्छा वायाए, तत्थवि भरहो पराइओ, एवं बाहाजुद्धेण पराजिओ मुट्ठिजुद्धेऽवि पराजिओ दंडजुद्धेऽवि जिप्पमाणो । विभागः१ भरहो चिंतियाइओ-किं एसेव चक्की ? जेणाहं दुबलोत्ति, तस्स एवं चिंतंतस्स देवयाए आउहं दिण्णं चक्करयणं, ताहे सो तेणं गहिएणं पहाविओ। इओ बाहुबलिणा दिहो गहियदिवरयणो आगओ, सगवं चिंतियं चाणेण-सममेएण भंजामि एयं, किं पुण तुच्छाण कामभोगाण कारणा भट्ठनियपइण्णं एयं मम वावाइउं न जुत्तं, सोहणं मे भाउगेहिं अणुठिअं, अहमवि तमणुठामित्ति चिंतिऊण भणियं चाणेण-धिसि धिसि पुरिसत्तणं ते अहम्मजुद्धपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रजं, पचयामित्ति, मुक्कदंडो पबइओ, भरहेण बाहुबलिस्स पुत्तो रजे ठविओ। बाहुबली विचिंतेइ-तायसमीवे भाउणो मे तत् एहि, किंवा मय्यजिते भरते त्वया जितमिति । ततः सर्वबलेन द्वावपि मिलितौ देशान्ते, बाहवलिना भणितं-किमनपराधिना कोकेन मारितेन, त्वं चाहं च द्वावेव युध्यावहे, एवं भवस्विति, तयोः प्रथम दृष्टियुद्धं जातं, तत्र भरतः पराजितः, पश्चाद्वाचा, तत्रापि भरतः पराजितः, एवं बाहुयुद्धेन पराजितो मुष्टियुद्धेऽपि पराजितो दण्डयुद्धेऽपि जीयमानो भरतश्चिन्तितवान्-किमेष एव चक्रवती ? येनाहं दुर्बल इति । तस्यैवं चिन्तयतो देवतया आयुधं दत्तं चक्ररलं, तदा स तद् गृहीत्वा प्रधावितः। इतो बाहुबलिना दृष्टः गृहीतदिव्यरत्न आगतः, सगर्व चिन्तितं चानेन-सममेतेन भनम्येनं, किं पुनस्तुच्छाना कामभोगानां ॥१५२॥ | कारणाअष्टप्रतिज्ञमेनं व्यापादयितुं न युक्तं, शोभनं मे भ्रातृभिरनुष्ठितं, अहमपि तदनुतिष्ठामि इति चिन्तयित्वा भणितं चानेन-धिग्धिक् पुरुषवं तेऽधर्मयुद्धप्रवृत्तस्य, अलं मे भो ज्यं, प्रव्रजामीति, मुक्तदण्डः प्रव्रजितः, भरतेन बाहुबलिनः पुत्रो राज्ये स्थापितः । बाहुबली विचिन्तयति-तातसमीपे भ्रातरो मे *वि नेदम्. मुंजामि. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy