________________
AURUSALMANDSAU
लहुयरा समुप्पा
ते किह निरइसओ पिच्छामि', एत्थेव ताव अच्छामि जाव केवलनाणं समुप्पण्णंति, एवं सो पडिमं ठिओ,
मार, जाणइ सामी तहवि न पट्टवेइ, अमूढलक्खा तित्थयरा, ताहे संवच्छरं अच्छइ काउस्स-18 ग्गेणं, वल्लीविताणेणं वढिओ, पाया य वम्मीयनिग्गएहिं भुयंगेहि, पुण्णे य संवच्छरे भगवं बंभीसुंदरीओ पडवेइ, पुर्वि न पट्टविआ, जेण तया सम्मं न पडिवंजइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेढिओ दिहो, परूढणं महल्लेणं कुच्चेणंति, तं दठ्ठण वंदिओ, इमं च भणिय-ताओ आणवेइ-न किर हत्थिविलग्गस्स केवलनाणं समुप्पज्जइत्ति भणिऊणं गयाओ, ताहे पचिंतितो-कहिं एत्थ हत्थी ?, ताओ अ अलियं न भणति, ततो चिंततेण णायं-जहा माणहत्थित्ति, को य मम माणो?, वच्चामि भगवंतं वंदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पण्णं, ताहे गंतूण केवलिपरिसाए ठिओ। ताहे भरहोऽवि रज भुंजइ। मरीईवि सामाइयादि एक्कारस अंगाणि अहिन्जिओ। साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाह
MARCASSACRECAS
लघुतराः समुत्पन्न ज्ञानातिशयाः, तान् कथं निरतिशयः पश्यामिी, अत्रैव तावत्तिष्ठामि यावत्केवलज्ञानं समुत्पन्नमिति (समुत्पद्यत इति), एवं स प्रतिमां स्थितः, मानपर्वतशिखरे, जानाति स्वामी तथापि न प्रस्थापयति, अमूढलक्ष्यास्तीर्थकराः, तदा संवत्सरं तिष्ठति कायोत्सर्गेण, बल्लीवितानेन वेष्टितः, पादौ च वल्मीकनिर्गतैर्भुजङ्गः, पूणे च संवत्सरे भगवान् ब्राह्मीसुन्दयौं प्रस्थापयति, पूर्व न प्रस्थापिते, येन तदा सम्यक् न प्रतिपद्यत इति, ताभ्यां मार्गय न्तीभ्यां स बल्लीतृणवेष्टितो दृष्टः, प्ररूढेन महता कूर्चेनेति, तं दृष्ट्वा वन्दितः, इदं च भणितम्-तात माज्ञापयति-न किल हस्तिविलग्नस्य केवल ज्ञानं समुत्पद्यत. इति भणित्वा गते, तदा प्रचिन्तितः (चिन्तितुमारब्धवान् ) कान हस्ती?, तातचालीकं न भणति, ततश्चिन्तयता ज्ञात-यथा मानो हस्तीति, कश्च मम मानः, ब्रजामि भगवन्तं (प्रति) बन्दे तांश्च साधूनिति पादे उरिक्षप्ते केवलज्ञानं समुत्पन्नं, तदा गवा केवलिपर्षदि स्थितः । तदा भरतोऽपि राज्यं भुनक्ति। मरीचिरपि सामायिकादीन्येकादशाङ्गान्यधीतवान्. * पहविआओ. + पडिवजिहित्ति. जेहज! तामो. किल. चिन्तितो.
R
dain Education International
For Personal & Private Use Only
www.jainelibrary.org